Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘candassa pañca aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, cando sukkapakkhe udayanto uttaruttariṃ vaḍḍhati; evameva kho, mahārāja, yoginā yogāvacarena ācārasīlaguṇavattappaṭipattiyā āgamādhigame paṭisallāne satipaṭṭhāne indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyoge uttaruttariṃ vaḍḍhitabbaṃ. Idaṃ, mahārāja, candassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, cando uḷārādhipati; evameva kho, mahārāja, yoginā yogāvacarena uḷārena chandādhipatinā bhavitabbaṃ. Idaṃ, mahārāja, candassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, cando nisāya carati; evameva kho, mahārāja, yoginā yogāvacarena pavivittena bhavitabbaṃ. Idaṃ, mahārāja, candassa tatiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, cando vimānaketu; evameva kho, mahārāja, yoginā yogāvacarena sīlaketunā bhavitabbaṃ. Idaṃ, mahārāja, candassa catutthaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, cando āyācitapatthito udeti; evameva kho, mahārāja, yoginā yogāvacarena āyācitapatthitena kulāni upasaṅkamitabbāni. Idaṃ, mahārāja, candassa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena saṃyuttanikāyavare ‘candūpamā, bhikkhave, kulāni upasaṅkamatha, apakasseva kāyaṃ apakassa cittaṃ niccanavakā kulesu appagabbhā’”ti.
Candaṅgapañho sattamo.