Comments
Loading Comment Form...
Loading Comment Form...
“Abhikkantena vaṇṇena,
…pe…
osadhī viya tārakā.
(720--)
Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.
“Ahaṃ andhakavindamhi,
buddhassādiccabandhuno;
Adāsiṃ kolasampākaṃ,
kañjikaṃ teladhūpitaṃ.
Pipphalyā lasuṇena ca,
missaṃ lāmañjakena ca;
Adāsiṃ ujubhūtasmiṃ,
vippasannena cetasā.
Yā mahesittaṃ kāreyya,
cakkavattissa rājino;
Nārī sabbaṅgakalyāṇī,
bhattu cānomadassikā;
Ekassa kañjikadānassa,
kalaṃ nāgghati soḷasiṃ.
Sataṃ nikkhā sataṃ assā,
sataṃ assatarīrathā;
Sataṃ kaññāsahassāni,
āmuttamaṇikuṇḍalā;
Ekassa kañjikadānassa,
kalaṃ nāgghanti soḷasiṃ.
Sataṃ hemavatā nāgā,
īsādantā urūḷhavā;
Suvaṇṇakacchā mātaṅgā,
hemakappanavāsasā;
Ekassa kañjikadānassa,
kalaṃ nāgghanti soḷasiṃ.
Catunnamapi dīpānaṃ,
issaraṃ yodha kāraye;
Ekassa kañjikadānassa,
kalaṃ nāgghati soḷasin”ti.
Kañjikadāyikāvimānaṃ pañcamaṃ.