Comments
Loading Comment Form...
Loading Comment Form...
Bhikkhu atthatakathino disaṅgamiko pakkamati cīvarapaṭivīsaṃ apavilāyamāno. Tamenaṃ disaṃgataṃ bhikkhū pucchanti—
“kahaṃ tvaṃ, āvuso, vassaṃvuṭṭho, kattha ca te cīvarapaṭivīso”ti? So evaṃ vadeti—
“amukasmiṃ āvāse vassaṃvuṭṭhomhi. Tattha ca me cīvarapaṭivīso”ti. Te evaṃ vadanti—
“gacchāvuso, taṃ cīvaraṃ āhara, mayaṃ te idha cīvaraṃ karissāmā”ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati—
“kahaṃ me, āvuso, cīvarapaṭivīso”ti? Te evaṃ vadanti—
“ayaṃ te, āvuso, cīvarapaṭivīso; kahaṃ gamissasī”ti? So evaṃ vadeti—
“amukaṃ nāma āvāsaṃ gamissāmi, tattha me bhikkhū cīvaraṃ karissantī”ti. Te evaṃ vadanti—
“alaṃ, āvuso, mā agamāsi. Mayaṃ te idha cīvaraṃ karissāmā”ti. Tassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino disaṅgamiko pakkamati…pe… “nevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. Tassa bhikkhuno sanniṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino disaṅgamiko pakkamati…pe… “idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kathinuddhāro.
Bhikkhu atthatakathino disaṅgamiko pakkamati cīvarapaṭivīsaṃ apavilāyamāno. Tamenaṃ disaṃgataṃ bhikkhū pucchanti—
“kahaṃ tvaṃ, āvuso, vassaṃvuṭṭho, kattha ca te cīvarapaṭivīso”ti? So evaṃ vadeti—
“amukasmiṃ āvāse vassaṃvuṭṭhomhi, tattha ca me cīvarapaṭivīso”ti. Te evaṃ vadanti—
“gacchāvuso, taṃ cīvaraṃ āhara, mayaṃ te idha cīvaraṃ karissāmā”ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati—
“kahaṃ me, āvuso, cīvarapaṭivīso”ti? Te evaṃ vadanti—
“ayaṃ te, āvuso, cīvarapaṭivīso”ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tamenaṃ antarāmagge bhikkhū pucchanti—
“āvuso, kahaṃ gamissasī”ti? So evaṃ vadeti—
“amukaṃ nāma āvāsaṃ gamissāmi, tattha me bhikkhū cīvaraṃ karissantī”ti. Te evaṃ vadanti—
“alaṃ, āvuso, mā agamāsi, mayaṃ te idha cīvaraṃ karissāmā”ti. Tassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino disaṅgamiko pakkamati cīvarapaṭivīsaṃ apavilāyamāno. Tamenaṃ disaṃgataṃ bhikkhū pucchanti—
“kahaṃ tvaṃ, āvuso, vassaṃvuṭṭho, kattha ca te cīvarapaṭivīso”ti? So evaṃ vadeti—
“amukasmiṃ āvāse vassaṃvuṭṭhomhi, tattha ca me cīvarapaṭivīso”ti. Te evaṃ vadanti—
“gacchāvuso, taṃ cīvaraṃ āhara, mayaṃ te idha cīvaraṃ karissāmā”ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati—
“kahaṃ me, āvuso, cīvarapaṭivīso”ti? Te evaṃ vadanti—
“ayaṃ te, āvuso, cīvarapaṭivīso”ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tamenaṃ antarāmagge bhikkhū pucchanti—
“āvuso, kahaṃ gamissasī”ti? So evaṃ vadeti—
“amukaṃ nāma āvāsaṃ gamissāmi, tattha me bhikkhū cīvaraṃ karissantī”ti. Te evaṃ vadanti—
“alaṃ, āvuso, mā agamāsi, mayaṃ te idha cīvaraṃ karissāmā”ti. Tassa evaṃ hoti—
“nevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. Tassa bhikkhuno sanniṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino disaṅgamiko pakkamati…pe… “idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kathinuddhāro.
Bhikkhu atthatakathino disaṅgamiko pakkamati cīvarapaṭivīsaṃ apavilāyamāno. Tamenaṃ disaṃgataṃ bhikkhū pucchanti—
“kahaṃ tvaṃ, āvuso, vassaṃvuṭṭho, kattha ca te cīvarapaṭivīso”ti? So evaṃ vadeti—
“amukasmiṃ āvāse vassaṃvuṭṭhomhi, tattha ca me cīvarapaṭivīso”ti. Te evaṃ vadanti—
“gacchāvuso, taṃ cīvaraṃ āhara, mayaṃ te idha cīvaraṃ karissāmā”ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati—
“kahaṃ me, āvuso, cīvarapaṭivīso”ti? Te evaṃ vadanti—
“ayaṃ te, āvuso, cīvarapaṭivīso”ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tassa taṃ āvāsaṃ gatassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino disaṅgamiko pakkamati…pe… “nevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. Tassa bhikkhuno sanniṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino disaṅgamiko pakkamati…pe… “idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kathinuddhāro.
Apavilāyananavakaṃ niṭṭhitaṃ.