Comments
Loading Comment Form...
Loading Comment Form...
“Pakkhijāto tadā āsiṃ,
supaṇṇo garuḷādhipo;
Addasaṃ virajaṃ buddhaṃ,
gacchantaṃ gandhamādanaṃ.
Jahitvā garuḷavaṇṇaṃ,
māṇavakaṃ adhārayiṃ;
Ekaṃ vatthaṃ mayā dinnaṃ,
dvipadindassa tādino.
Tañca dussaṃ paṭiggayha,
buddho lokagganāyako;
Antalikkhe ṭhito satthā,
imā gāthā abhāsatha.
‘Iminā vatthadānena,
cittassa paṇidhīhi ca;
Pahāya garuḷaṃ yoniṃ,
devaloke ramissati’.
Atthadassī tu bhagavā,
lokajeṭṭho narāsabho;
Vatthadānaṃ pasaṃsitvā,
pakkāmi uttarāmukho.
Bhave nibbattamānamhi,
honti me vatthasampadā;
Ākāse chadanaṃ hoti,
vatthadānassidaṃ phalaṃ.
Aruṇavā satta janā,
cakkavattī mahabbalā;
Chattiṃsatimhi āsiṃsu,
kappamhi manujādhipā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā vatthadāyako thero imā gāthāyo abhāsitthāti.
Vatthadāyakattherassāpadānaṃ sattamaṃ.