Comments
Loading Comment Form...
Loading Comment Form...
Taññeva nidānaṃ. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca—
“‘avijjā, avijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, avijjā; kittāvatā ca avijjāgato hotī”ti?
“Idhāvuso, assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rūpanirodhagāminiṃ paṭipadaṃ nappajānāti. Vedanaṃ nappajānāti…pe… saññaṃ… saṅkhāre… viññāṇaṃ nappajānāti, viññāṇasamudayaṃ nappajānāti, viññāṇanirodhaṃ nappajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī”ti.
Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca—
“‘vijjā, vijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, vijjā; kittāvatā ca vijjāgato hotī”ti?
“Idhāvuso, sutavā ariyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ pajānāti, viññāṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī”ti.
Dasamaṃ.
Avijjāvaggo tatiyo.
Tassuddānaṃ
Samudayadhamme tīṇi,
assādo apare duve;
Samudaye ca dve vuttā,
koṭṭhike apare tayoti.