Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Dvemāni, bhikkhave, dānāni— āmisadānañca dhammadānañca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ dānānaṃ yadidaṃ— dhammadānaṃ.
Dveme, bhikkhave, saṃvibhāgā— āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ— dhammasaṃvibhāgo.
Dveme, bhikkhave, anuggahā— āmisānuggaho ca dhammānuggaho ca. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ— dhammānuggaho”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Yamāhu dānaṃ paramaṃ anuttaraṃ,
Yaṃ saṃvibhāgaṃ bhagavā avaṇṇayi;
Aggamhi khettamhi pasannacitto,
Viññū pajānaṃ ko na yajetha kāle.
Ye ceva bhāsanti suṇanti cūbhayaṃ,
Pasannacittā sugatassa sāsane;
Tesaṃ so attho paramo visujjhati,
Ye appamattā sugatassa sāsane”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Navamaṃ.