Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpenti. Tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā.
Yā tā bhikkhuniyo appicchā…pe… tā ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessantī”ti…pe… “saccaṃ kira, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma, bhikkhave, bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpessanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“anujānāmi, bhikkhave, sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Tāya sikkhamānāya saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— ‘ahaṃ, ayye, itthannāmā itthannāmāya ayyāya sikkhamānā. Saṃghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattāya bhikkhuniyā paṭibalāya saṃgho ñāpetabbo—
‘Suṇātu me, ayye, saṃgho. Ayaṃ itthannāmā itthannāmāya ayyāya sikkhamānā saṃghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Yadi saṃghassa pattakallaṃ saṃgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ dadeyya. Esā ñatti.
Suṇātu me, ayye, saṃgho. Ayaṃ itthannāmā itthannāmāya ayyāya sikkhamānā saṃghaṃ dve vassāni chasu dhammesu sikkhāsammutiṃ yācati. Saṃgho itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiṃ deti. Yassā ayyāya khamati itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammutiyā dānaṃ, sā tuṇhassa; yassā nakkhamati, sā bhāseyya.
Dinnā saṃghena itthannāmāya sikkhamānāya dve vassāni chasu dhammesu sikkhāsammuti. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Sā sikkhamānā “evaṃ vadehī”ti vattabbā—
“pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Adinnādānā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Abrahmacariyā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Musāvādā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Surāmerayamajjappamādaṭṭhānā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi. Vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī”ti.
Atha kho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu—
**“Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyan”**ti. (63:118)
Yā panāti yā yādisā…pe… bhikkhunīti…pe… ayaṃ imasmiṃ atthe adhippetā bhikkhunīti.
Dve vassānīti dve saṃvaccharāni. Asikkhitasikkhā nāma sikkhā vā na dinnā hoti, dinnā vā sikkhā kupitā. Vuṭṭhāpeyyāti upasampādeyya.
“Vuṭṭhāpessāmī”ti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati, āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ. Dvīhi kammavācāhi dukkaṭā. Kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa. Gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
Dhammakamme dhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme vematikā vuṭṭhāpeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññā vuṭṭhāpeti, āpatti pācittiyassa.
Adhammakamme dhammakammasaññā, āpatti dukkaṭassa. Adhammakamme vematikā, āpatti dukkaṭassa. Adhammakamme adhammakammasaññā, āpatti dukkaṭassa.
Anāpatti— dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeti, ummattikāya, ādikammikāyāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.