Comments
Loading Comment Form...
Loading Comment Form...
“Piyadassī nāma bhagavā,
sayambhū lokanāyako;
Vivekakāmo sambuddho,
samādhikusalo muni.
Vanasaṇḍaṃ samogayha,
piyadassī mahāmuni;
Paṃsukūlaṃ pattharitvā,
nisīdi purisuttamo.
Migaluddo pure āsiṃ,
araññe kānane ahaṃ;
Pasadaṃ migamesanto,
āhiṇḍāmi ahaṃ tadā.
Tatthaddasāsiṃ sambuddhaṃ,
oghatiṇṇamanāsavaṃ;
Pupphitaṃ sālarājaṃva,
sataraṃsiṃva uggataṃ.
Disvānahaṃ devadevaṃ,
piyadassiṃ mahāyasaṃ;
Jātassaraṃ samogayha,
padumaṃ āhariṃ tadā.
Āharitvāna padumaṃ,
satapattaṃ manoramaṃ;
Kūṭāgāraṃ karitvāna,
chādayiṃ padumenahaṃ.
Anukampako kāruṇiko,
piyadassī mahāmuni;
Sattarattindivaṃ buddho,
kūṭāgāre vasī jino.
Purāṇaṃ chaḍḍayitvāna,
navena chādayiṃ ahaṃ;
Añjaliṃ paggahetvāna,
aṭṭhāsiṃ tāvade ahaṃ.
Vuṭṭhahitvā samādhimhā,
piyadassī mahāmuni;
Disaṃ anuvilokento,
nisīdi lokanāyako.
Tadā sudassano nāma,
upaṭṭhāko mahiddhiko;
Cittamaññāya buddhassa,
piyadassissa satthuno.
Asītiyā sahassehi,
bhikkhūhi parivārito;
Vanante sukhamāsīnaṃ,
upesi lokanāyakaṃ.
Yāvatā vanasaṇḍamhi,
adhivatthā ca devatā;
Buddhassa cittamaññāya,
sabbe sannipatuṃ tadā.
Samāgatesu yakkhesu,
kumbhaṇḍe saharakkhase;
Bhikkhusaṃghe ca sampatte,
gāthā pabyāharī jino.
‘Yo maṃ sattāhaṃ pūjesi,
āvāsañca akāsi me;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Sududdasaṃ sunipuṇaṃ,
gambhīraṃ suppakāsitaṃ;
Ñāṇena kittayissāmi,
suṇātha mama bhāsato.
Catuddasāni kappāni,
devarajjaṃ karissati;
Kūṭāgāraṃ mahantassa,
padmapupphehi chāditaṃ.
Ākāse dhārayissati,
Pupphakammassidaṃ phalaṃ;
Catubbīse kappasate,
Vokiṇṇaṃ saṃsarissati.
Tattha pupphamayaṃ byamhaṃ,
Ākāse dhārayissati;
Yathā padumapattamhi,
Toyaṃ na upalimpati.
Tathevīmassa ñāṇamhi,
kilesā nopalimpare;
Manasā vinivaṭṭetvā,
pañca nīvaraṇe ayaṃ.
Cittaṃ janetvā nekkhamme,
agārā pabbajissati;
Tato pupphamaye byamhe,
dhārente nikkhamissati.
Rukkhamūle vasantassa,
Nipakassa satīmato;
Tattha pupphamayaṃ byamhaṃ,
Matthake dhārayissati.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Datvāna bhikkhusaṃghassa,
nibbāyissatināsavo’.
Kūṭāgārena caratā,
pabbajjaṃ abhinikkhamiṃ;
Rukkhamūle vasantampi,
kūṭāgāraṃ dharīyati.
Cīvare piṇḍapāte ca,
cetanā me na vijjati;
Puññakammena saṃyutto,
labhāmi pariniṭṭhitaṃ.
Gaṇanāto asaṅkheyyā,
kappakoṭī bahū mama;
Rittakā te atikkantā,
pamuttā lokanāyakā.
Aṭṭhārase kappasate,
piyadassī vināyako;
Tamahaṃ payirupāsitvā,
imaṃ yoniṃ upāgato.
Idha passāmi sambuddhaṃ,
anomaṃ nāma cakkhumaṃ;
Tamahaṃ upagantvāna,
pabbajiṃ anagāriyaṃ.
Dukkhassantakaro buddho,
maggaṃ me desayī jino;
Tassa dhammaṃ suṇitvāna,
pattomhi acalaṃ padaṃ.
Tosayitvāna sambuddhaṃ,
gotamaṃ sakyapuṅgavaṃ;
Sabbāsave pariññāya,
viharāmi anāsavo.
Aṭṭhārase kappasate,
yaṃ buddhamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā padumakūṭāgāriyo thero imā gāthāyo abhāsitthāti.
Padumakūṭāgāriyattherassāpadānaṃ pañcamaṃ.