Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘pavanassa pañca aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, pavanaṃ nāma asucijanaṃ paṭicchādeti; evameva kho, mahārāja, yoginā yogāvacarena paresaṃ aparaddhaṃ khalitaṃ paṭicchādetabbaṃ na vivaritabbaṃ. Idaṃ, mahārāja, pavanassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, pavanaṃ suññaṃ pacurajanehi; evameva kho, mahārāja, yoginā yogāvacarena rāgadosamohamānadiṭṭhijālehi sabbehi ca kilesehi suññena bhavitabbaṃ. Idaṃ, mahārāja, pavanassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, pavanaṃ vivittaṃ janasambādharahitaṃ; evameva kho, mahārāja, yoginā yogāvacarena pāpakehi akusalehi dhammehi anariyehi pavivittena bhavitabbaṃ. Idaṃ, mahārāja, pavanassa tatiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, pavanaṃ santaṃ parisuddhaṃ; evameva kho, mahārāja, yoginā yogāvacarena santena parisuddhena bhavitabbaṃ, nibbutena pahīnamānena pahīnamakkhena bhavitabbaṃ. Idaṃ, mahārāja, pavanassa catutthaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, pavanaṃ ariyajanasaṃsevitaṃ; evameva kho, mahārāja, yoginā yogāvacarena ariyajanasaṃsevitena bhavitabbaṃ. Idaṃ, mahārāja, pavanassa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena saṃyuttanikāyavare—
‘Pavivittehi ariyehi,
pahitattehi jhāyibhi;
Niccaṃ āraddhavīriyehi,
paṇḍitehi sahāvase’”ti.
Pavanaṅgapañho catuttho.