Comments
Loading Comment Form...
Loading Comment Form...
Pubbe katānaṃ kammānaṃ,
vipāko mathaye manaṃ;
Rūpe sadde rase gandhe,
phoṭṭhabbe ca manorame.
Naccaṃ gītaṃ ratiṃ khiḍḍaṃ,
anubhutvā anappakaṃ;
Uyyāne paricaritvā,
pavisanto giribbajaṃ.
Isiṃ sunetta maddakkhi,
attadantaṃ samāhitaṃ;
Appicchaṃ hirisampannaṃ,
uñche pattagate rataṃ.
Hatthikkhandhato oruyha,
laddhā bhanteti cābravi;
Tassa pattaṃ gahetvāna,
uccaṃ paggayha khattiyo.
Thaṇḍile pattaṃ bhinditvā,
hasamāno apakkami;
“Rañño kitavassāhaṃ putto,
kiṃ maṃ bhikkhu karissasi”.
Tassa kammassa pharusassa,
vipāko kaṭuko ahu;
Yaṃ rājaputto vedesi,
nirayamhi samappito.
Chaḷeva caturāsīti,
vassāni navutāni ca;
Bhusaṃ dukkhaṃ nigacchittho,
niraye katakibbiso.
Uttānopi ca paccittha,
nikujjo vāmadakkhiṇo;
Uddhampādo ṭhito ceva,
ciraṃ bālo apaccatha.
Bahūni vassasahassāni,
pūgāni nahutāni ca;
Bhusaṃ dukkhaṃ nigacchittho,
niraye katakibbiso.
Etādisaṃ kho kaṭukaṃ,
appaduṭṭhappadosinaṃ;
Paccanti pāpakammantā,
isimāsajja subbataṃ.
So tattha bahuvassāni,
vedayitvā bahuṃ dukhaṃ;
Khuppipāsahato nāma,
peto āsi tato cuto.
Etamādīnavaṃ ñatvā,
issaramadasambhavaṃ;
Pahāya issaramadaṃ,
nivātamanuvattaye.
Diṭṭheva dhamme pāsaṃso,
yo buddhesu sagāravo;
Kāyassa bhedā sappañño,
saggaṃ so upapajjatīti.
Rājaputtapetavatthu sattamaṃ.