Comments
Loading Comment Form...
Loading Comment Form...
“Kharājinā jaṭilā paṅkadantā,
Dummakkharūpā ye mantaṃ jappanti;
Kaccinnu te mānusake payoge,
Idaṃ vidū parimuttā apāyā”.
“Pāpāni kammāni karetha rāja,
Bahussuto ce na careyya dhammaṃ;
Sahassavedopi na taṃ paṭicca,
Dukkhā pamucce caraṇaṃ apatvā”.
“Sahassavedopi na taṃ paṭicca,
Dukkhā pamucce caraṇaṃ apatvā;
Maññāmi vedā aphalā bhavanti,
Sasaṃyamaṃ caraṇaññeva saccaṃ”.
“Na heva vedā aphalā bhavanti,
Sasaṃyamaṃ caraṇaññeva saccaṃ;
Kittiñhi pappoti adhicca vede,
Santiṃ puṇāti caraṇena danto”.
“Bhaccā mātā pitā bandhū,
yena jāto sayeva so;
Uddālako ahaṃ bhoto,
sottiyākulavaṃsako”.
“Kathaṃ bho brāhmaṇo hoti,
kathaṃ bhavati kevalī;
Kathañca parinibbānaṃ,
dhammaṭṭho kinti vuccati”.
“Niraṃkatvā aggimādāya brāhmaṇo,
Āpo siñcaṃ yajaṃ usseti yūpaṃ;
Evaṃkaro brāhmaṇo hoti khemī,
Dhamme ṭhitaṃ tena amāpayiṃsu”.
“Na suddhi secanenatthi,
nāpi kevalī brāhmaṇo;
Na khantī nāpi soraccaṃ,
nāpi so parinibbuto”.
“Kathaṃ so brāhmaṇo hoti,
kathaṃ bhavati kevalī;
Kathañca parinibbānaṃ,
dhammaṭṭho kinti vuccati”.
“Akhettabandhū amamo nirāso,
Nillobhapāpo bhavalobhakhīṇo;
Evaṃkaro brāhmaṇo hoti khemī,
Dhamme ṭhitaṃ tena amāpayiṃsu”.
“Khattiyā brāhmaṇā vessā,
suddā caṇḍālapukkusā;
Sabbeva soratā dantā,
sabbeva parinibbutā;
Sabbesaṃ sītibhūtānaṃ,
atthi seyyotha pāpiyo”.
“Khattiyā brāhmaṇā vessā,
suddā caṇḍālapukkusā;
Sabbeva soratā dantā,
sabbeva parinibbutā;
Sabbesaṃ sītibhūtānaṃ,
natthi seyyotha pāpiyo”.
“Khattiyā brāhmaṇā vessā,
suddā caṇḍālapukkusā;
Sabbeva soratā dantā,
sabbeva parinibbutā.
Sabbesaṃ sītibhūtānaṃ,
Natthi seyyotha pāpiyo;
Panatthaṃ carasi brahmaññaṃ,
Sottiyākulavaṃsataṃ”.
“Nānārattehi vatthehi,
vimānaṃ bhavati chāditaṃ;
Na tesaṃ chāyā vatthānaṃ,
so rāgo anupajjatha.
Evameva manussesu,
yadā sujjhanti māṇavā;
Te sajātiṃ pamuñcanti,
dhammamaññāya subbatā”ti.
Uddālakajātakaṃ catutthaṃ.