Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘sālakalyāṇikāya ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, sālakalyāṇikā nāma antopathaviyaṃyeva abhivaḍḍhati hatthasatampi bhiyyopi; evameva kho, mahārāja, yoginā yogāvacarena cattāri sāmaññaphalāni catasso paṭisambhidā chaḷabhiññāyo kevalañca samaṇadhammaṃ suññāgāreyeva paripūrayitabbaṃ. Idaṃ, mahārāja, sālakalyāṇikāya ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena rāhulena—
‘Sālakalyāṇikā nāma,
pādapo dharaṇīruho;
Antopathaviyaṃyeva,
satahatthopi vaḍḍhati.
Yathā kālamhi sampatte,
paripākena so dumo;
Uggañchitvāna ekāhaṃ,
satahatthopi vaḍḍhati.
Evamevāhaṃ mahāvīra,
sālakalyāṇikā viya;
Abbhantare suññāgāre,
dhammato abhivaḍḍhayin’”ti.
Sālakalyāṇikaṅgapañho catuttho.