Comments
Loading Comment Form...
Loading Comment Form...
Cetasiko dhammo cetasikassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— cetasike khandhe garuṃ katvā cetasikā khandhā uppajjanti. Sahajātādhipati— cetasikādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (Mūlaṃ pucchitabbaṃ.) Ārammaṇādhipati— cetasike khandhe garuṃ katvā cittaṃ uppajjati. Sahajātādhipati— cetasikādhipati cittassa cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (Mūlaṃ pucchitabbaṃ.) Ārammaṇādhipati— cetasike khandhe garuṃ katvā cetasikā khandhā ca cittañca uppajjanti. Sahajātādhipati— cetasikādhipati sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Acetasiko dhammo acetasikassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— ariyā maggā vuṭṭhahitvā…pe… nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa. Maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ acetasike khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā cittaṃ uppajjati. Sahajātādhipati— acetasikādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
Acetasiko dhammo cetasikassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— ariyā maggā vuṭṭhahitvā…pe… nibbānaṃ garuṃ katvā…pe… (paṭhamagamanasadisaṃ); cakkhuṃ…pe… vatthuṃ acetasike khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— acetasikādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Acetasiko dhammo cetasikassa ca acetasikassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— ariyā maggā vuṭṭhahitvā…pe… nibbānaṃ…pe… (paṭhamagamanaṃ) acetasike khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā cetasikā khandhā ca cittañca uppajjanti. Sahajātādhipati— acetasikādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Cetasiko ca acetasiko ca dhammā cetasikassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati… tīṇi. (Ārammaṇādhipatiyeva.)