Comments
Loading Comment Form...
Loading Comment Form...
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca—
“asoko nāma, bhante, bhikkhu kālaṅkato; tassa kā gati, ko abhisamparāyo? Asokā nāma, bhante, bhikkhunī kālaṅkatā…pe… asoko nāma, bhante, upāsako kālaṅkato…pe… asokā nāma, bhante, upāsikā kālaṅkatā; tassā kā gati, ko abhisamparāyo”ti?
“Asoko, ānanda, bhikkhu kālaṅkato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi…pe… (purimaveyyākaraṇena ekanidānaṃ.)
Ayaṃ kho so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya— ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti.
Navamaṃ.