Comments
Loading Comment Form...
Loading Comment Form...
Kati samathā vivādādhikaraṇassa tabbhāgiyā? Kati samathā vivādādhikaraṇassa aññabhāgiyā? Kati samathā anuvādādhikaraṇassa tabbhāgiyā? Kati samathā anuvādādhikaraṇassa aññabhāgiyā? Kati samathā āpattādhikaraṇassa tabbhāgiyā? Kati samathā āpattādhikaraṇassa aññabhāgiyā? Kati samathā kiccādhikaraṇassa tabbhāgiyā? Kati samathā kiccādhikaraṇassa aññabhāgiyā?
Dve samathā vivādādhikaraṇassa tabbhāgiyā— sammukhāvinayo, yebhuyyasikā. Pañca samathā vivādādhikaraṇassa aññabhāgiyā— sativinayo, amūḷhavinayo, paṭiññātakaraṇaṃ, tassapāpiyasikā, tiṇavatthārako.
Cattāro samathā anuvādādhikaraṇassa tabbhāgiyā— sammukhāvinayo, sativinayo, amūḷhavinayo, tassapāpiyasikā. Tayo samathā anuvādādhikaraṇassa aññabhāgiyā— yebhuyyasikā, paṭiññātakaraṇaṃ, tiṇavatthārako.
Tayo samathā āpattādhikaraṇassa tabbhāgiyā— sammukhāvinayo, paṭiññātakaraṇaṃ, tiṇavatthārako. Cattāro samathā āpattādhikaraṇassa aññabhāgiyā— yebhuyyasikā, sativinayo, amūḷhavinayo, tassapāpiyasikā.
Eko samatho kiccādhikaraṇassa tabbhāgiyo— sammukhāvinayo. Cha samathā kiccādhikaraṇassa aññabhāgiyā— yebhuyyasikā, sativinayo, amūḷhavinayo, paṭiññātakaraṇaṃ, tassapāpiyasikā, tiṇavatthārako.
Tabbhāgiyavāro niṭṭhito aṭṭhamo.