Comments
Loading Comment Form...
Loading Comment Form...
(398--)
Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—
“ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī”ti?
“Idha, bhikkhu, ekacco kāyena dvayakārī hoti, vācāya dvayakārī, manasā dvayakārī. Tassa sutaṃ hoti— ‘aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti— ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyyan’ti. So annaṃ deti…pe… pānaṃ deti… vatthaṃ deti… yānaṃ deti… mālaṃ deti… gandhaṃ deti… vilepanaṃ deti… seyyaṃ deti… āvasathaṃ deti… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatī”ti.
Soḷasamaṃ.