2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Pabbate himavantamhi,
vasāmi pabbatantare;
Pulinaṃ sobhanaṃ disvā,
buddhaseṭṭhaṃ anussariṃ.
Ñāṇe upanidhā natthi,
saṅkhāraṃ natthi satthuno;
Sabbadhammaṃ abhiññāya,
ñāṇena adhimuccati.
Namo te purisājañña,
namo te purisuttama;
Ñāṇena te samo natthi,
yāvatā ñāṇamuttamaṃ.
Ñāṇe cittaṃ pasādetvā,
kappaṃ saggamhi modahaṃ;
Avasesesu kappesu,
kusalaṃ caritaṃ mayā.
Ekanavutito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
ñāṇasaññāyidaṃ phalaṃ.
Ito sattatikappamhi,
eko pulinapupphiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti.
Ñāṇasaññikattherassāpadānaṃ aṭṭhamaṃ.