Comments
Loading Comment Form...
Loading Comment Form...
Kati khandhā, kati āyatanāni, kati dhātuyo, kati saccāni, kati indriyāni, kati hetū, kati āhārā, kati phassā, kati vedanā, kati saññā, kati cetanā, kati cittāni?
Pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni.
Tattha katame pañcakkhandhā? Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho— ime vuccanti “pañcakkhandhā”.
Tattha katamāni dvādasāyatanāni? Cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ— imāni vuccanti “dvādasāyatanāni”.
Tattha katamā aṭṭhārasa dhātuyo? Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu— imā vuccanti “aṭṭhārasa dhātuyo”.
Tattha katamāni cattāri saccāni? Dukkhasaccaṃ, samudayasaccaṃ, nirodhasaccaṃ, maggasaccaṃ— imāni vuccanti “cattāri saccāni”.
Tattha katamāni bāvīsatindriyāni? Cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ— imāni vuccanti “bāvīsatindriyāni”.
Tattha katame nava hetū? Tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū.
Tattha katame tayo kusalahetū? Alobho kusalahetu, adoso kusalahetu, amoho kusalahetu— ime tayo kusalahetū.
Tattha katame tayo akusalahetū? Lobho akusalahetu, doso akusalahetu, moho akusalahetu— ime tayo akusalahetū.
Tattha katame tayo abyākatahetū? Kusalānaṃ vā dhammānaṃ vipākato kiriyābyākatesu vā dhammesu alobho, adoso, amoho— ime tayo abyākatahetū. Ime vuccanti “nava hetū”.
Tattha katame cattāro āhārā? Kabaḷīkārāhāro, phassāhāro, manosañcetanāhāro, viññāṇāhāro— ime vuccanti “cattāro āhārā”.
Tattha katame satta phassā? Cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manodhātusamphasso, manoviññāṇadhātusamphasso— ime vuccanti “satta phassā”.
Tattha katamā satta vedanā? Cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manodhātusamphassajā vedanā, manoviññāṇadhātusamphassajā vedanā— imā vuccanti “satta vedanā”.
Tattha katamā satta saññā? Cakkhusamphassajā saññā, sotasamphassajā saññā, ghānasamphassajā saññā, jivhāsamphassajā saññā, kāyasamphassajā saññā, manodhātusamphassajā saññā, manoviññāṇadhātusamphassajā saññā— imā vuccanti “satta saññā”.
Tattha katamā satta cetanā? Cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā— imā vuccanti “satta cetanā”.
Tattha katamāni satta cittāni? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu— imāni vuccanti “satta cittāni”.