Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, kissa hemante sūriyo kaṭhinaṃ tapati, no tathā gimhe”ti?
“Gimhe, mahārāja, anupahataṃ hoti rajojallaṃ, vātakkhubhitā reṇū gaganānugatā honti, ākāsepi abbhā subahalā honti, mahāvāto ca adhimattaṃ vāyati, te sabbe nānākulā samāyutā sūriyaraṃsiyo pidahanti, tena gimhe sūriyo mandaṃ tapati.
Hemante pana, mahārāja, heṭṭhā pathavī nibbutā hoti, upari mahāmegho upaṭṭhito hoti, upasantaṃ hoti rajojallaṃ, reṇu ca santasantaṃ gagane carati, vigatavalāhako ca hoti ākāso, vāto ca mandamandaṃ vāyati, etesaṃ uparatiyā visuddhā honti sūriyaraṃsiyo, upaghātavimuttassa sūriyassa tāpo ativiya tapati. Idamettha, mahārāja, kāraṇaṃ, yena kāraṇena sūriyo hemante kaṭhinaṃ tapati, no tathā gimhe”ti.
“Sabbītimutto, bhante, sūriyo kaṭhinaṃ tapati, meghādisahagato kaṭhinaṃ na tapatī”ti.
Kaṭhinatapanapañho dasamo.
Nippapañcavaggo dutiyo.
Imasmiṃ vagge dasa pañhā.