Comments
Loading Comment Form...
Loading Comment Form...
» Yo cakkhundriyaṃ na parijānāti so domanassindriyaṃ nappajahitthāti?
Dve puggalā cakkhundriyaṃ na parijānanti, no ca domanassindriyaṃ nappajahittha. Cha puggalā cakkhundriyañca na parijānanti domanassindriyañca nappajahittha.
« Yo vā pana domanassindriyaṃ nappajahittha so cakkhundriyaṃ na parijānātīti? Āmantā.
» Yo cakkhundriyaṃ na parijānāti so anaññātaññassāmītindriyaṃ na bhāvitthāti?
Cha puggalā cakkhundriyaṃ na parijānanti, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā cakkhundriyañca na parijānanti anaññātaññassāmītindriyañca na bhāvittha.
« Yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānātīti? Āmantā.
» Yo cakkhundriyaṃ na parijānāti so aññindriyaṃ na bhāvitthāti?
Arahā cakkhundriyaṃ na parijānāti, no ca aññindriyaṃ na bhāvittha. Satta puggalā cakkhundriyañca na parijānanti aññindriyañca na bhāvittha.
« Yo vā pana aññindriyaṃ na bhāvittha so cakkhundriyaṃ na parijānātīti?
Aggamaggasamaṅgī aññindriyaṃ na bhāvittha, no ca cakkhundriyaṃ na parijānāti. Satta puggalā aññindriyañca na bhāvittha cakkhundriyañca na parijānanti.
» Yo cakkhundriyaṃ na parijānāti so aññātāvindriyaṃ na sacchikaritthāti?
Arahā cakkhundriyaṃ na parijānāti, no ca aññātāvindriyaṃ na sacchikarittha. Aṭṭha puggalā cakkhundriyañca na parijānanti aññātāvindriyañca na sacchikarittha.
« Yo vā pana aññātāvindriyaṃ na sacchikarittha so cakkhundriyaṃ na parijānātīti?
Aggamaggasamaṅgī aññātāvindriyaṃ na sacchikarittha, no ca cakkhundriyaṃ na parijānāti. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha cakkhundriyañca na parijānanti. (Cakkhundriyamūlakaṃ.)
» Yo domanassindriyaṃ nappajahati so anaññātaññassāmītindriyaṃ na bhāvitthāti?
Cha puggalā domanassindriyaṃ nappajahanti, no ca anaññātaññassāmītindriyaṃ na bhāvittha. Dve puggalā domanassindriyañca nappajahanti anaññātaññassāmītindriyañca na bhāvittha.
« Yo vā pana anaññātaññassāmītindriyaṃ na bhāvittha so domanassindriyaṃ nappajahatīti? Āmantā.
» Yo domanassindriyaṃ nappajahati so aññindriyaṃ na bhāvitthāti?
Arahā domanassindriyaṃ nappajahati, no ca aññindriyaṃ na bhāvittha. Satta puggalā domanassindriyañca nappajahanti aññindriyañca na bhāvittha.
« Yo vā pana aññindriyaṃ na bhāvittha so domanassindriyaṃ nappajahatīti?
Anāgāmimaggasamaṅgī aññindriyaṃ na bhāvittha, no ca domanassindriyaṃ nappajahati. Satta puggalā aññindriyañca na bhāvittha domanassindriyañca nappajahanti.
» Yo domanassindriyaṃ nappajahati so aññātāvindriyaṃ na sacchikaritthāti?
Arahā domanassindriyaṃ nappajahati, no ca aññātāvindriyaṃ na sacchikarittha. Aṭṭha puggalā domanassindriyañca nappajahanti aññātāvindriyañca na sacchikarittha.
« Yo vā pana aññātāvindriyaṃ na sacchikarittha so domanassindriyaṃ nappajahatīti?
Anāgāmimaggasamaṅgī aññātāvindriyaṃ na sacchikarittha, no ca domanassindriyaṃ nappajahati. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha domanassindriyañca nappajahanti. (Domanassindriyamūlakaṃ.)
» Yo anaññātaññassāmītindriyaṃ na bhāveti so aññindriyaṃ na bhāvitthāti?
Arahā anaññātaññassāmītindriyaṃ na bhāveti, no ca aññindriyaṃ na bhāvittha. Satta puggalā anaññātaññassāmītindriyañca na bhāventi aññindriyañca na bhāvittha.
« Yo vā pana aññindriyaṃ na bhāvittha so anaññātaññassāmītindriyaṃ na bhāvetīti?
Aṭṭhamako aññindriyaṃ na bhāvittha, no ca anaññātaññassāmītindriyaṃ na bhāveti. Satta puggalā aññindriyañca na bhāvittha anaññātaññassāmītindriyañca na bhāventi.
» Yo anaññātaññassāmītindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikaritthāti?
Arahā anaññātaññassāmītindriyaṃ na bhāveti, no ca aññātāvindriyaṃ na sacchikarittha. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāventi aññātāvindriyañca na sacchikarittha.
« Yo vā pana aññātāvindriyaṃ na sacchikarittha so anaññātaññassāmītindriyaṃ na bhāvetīti?
Aṭṭhamako aññātāvindriyaṃ na sacchikarittha, no ca anaññātaññassāmītindriyaṃ na bhāveti. Aṭṭha puggalā aññātāvindriyañca na sacchikarittha anaññātaññassāmītindriyañca na bhāventi. (Anaññātaññassāmītindriyamūlakaṃ.)
» Yo aññindriyaṃ na bhāveti so aññātāvindriyaṃ na sacchikaritthāti?
Arahā aññindriyaṃ na bhāveti, no ca aññātāvindriyaṃ na sacchikarittha. Cha puggalā aññindriyañca na bhāventi aññātāvindriyañca na sacchikarittha.
« Yo vā pana aññātāvindriyaṃ na sacchikarittha so aññindriyaṃ na bhāvetīti?
Tayo maggasamaṅgino aññātāvindriyaṃ na sacchikarittha, no ca aññindriyaṃ na bhāventi. Cha puggalā aññātāvindriyañca na sacchikarittha aññindriyañca na bhāventi. (Aññindriyamūlakaṃ.)