2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Rājā āha—
“bhante nāgasena, ime dhammā nānā santā ekaṃ atthaṃ abhinipphādentī”ti?
“Āma, mahārāja, ime dhammā nānā santā ekaṃ atthaṃ abhinipphādenti, kilese hanantī”ti.
“Kathaṃ, bhante, ime dhammā nānā santā ekaṃ atthaṃ abhinipphādenti, kilese hananti? Opammaṃ karohī”ti.
“Yathā, mahārāja, senā nānā santā hatthī ca assā ca rathā ca pattī ca ekaṃ atthaṃ abhinipphādenti, saṅgāme parasenaṃ abhivijinanti; evameva kho, mahārāja, ime dhammā nānā santā ekaṃ atthaṃ abhinipphādenti, kilese hanantī”ti.
“Kallosi, bhante nāgasenā”ti.
Nānādhammānaṃ ekakiccaabhinipphādanapañho soḷasamo.
Mahāvaggo paṭhamo.
Imasmiṃ vagge soḷasa pañhā.