Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Janataṃ uddharitvāna,
nibbāyati mahāyaso.
Nibbāyante ca sambuddhe,
dasasahassi kampatha;
Janakāyo mahā āsi,
devā sannipatuṃ tadā.
Candanaṃ pūrayitvāna,
tagarāmallikāhi ca;
Haṭṭho haṭṭhena cittena,
āropayiṃ naruttamaṃ.
Mama saṅkappamaññāya,
satthā loke anuttaro;
Nipannakova sambuddho,
imā gāthā abhāsatha.
‘Yo me pacchimake kāle,
gandhamālena chādayi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Ito cuto ayaṃ poso,
tusitakāyaṃ gamissati;
Tattha rajjaṃ karitvāna,
nimmānaṃ so gamissati.
Eteneva upāyena,
datvā mālaṃ varuttamaṃ;
Sakakammābhiraddho so,
sampattiṃ anubhossati.
Punāpi tusite kāye,
nibbattissatiyaṃ naro;
Tamhā kāyā cavitvāna,
manussattaṃ gamissati.
Sakyaputto mahānāgo,
aggo loke sadevake;
Bodhayitvā bahū satte,
nibbāyissati cakkhumā.
Tadā sopagato santo,
sukkamūlena codito;
Upasaṅkamma sambuddhaṃ,
pañhaṃ pucchissati tadā.
Hāsayitvāna sambuddho,
sabbaññū lokanāyako;
Puññakammaṃ pariññāya,
saccāni vivarissati.
Āraddho ca ayaṃ pañho,
tuṭṭho ekaggamānaso;
Satthāraṃ abhivādetvā,
pabbajjaṃ yācayissati.
Pasannamānasaṃ disvā,
sakakammena tositaṃ;
Pabbājessati so buddho,
aggamaggassa kovido.
Vāyamitvānayaṃ poso,
sammāsambuddhasāsane;
Sabbāsave pariññāya,
nibbāyissatināsavo’.
Pañcamabhāṇavāraṃ.
Pubbakammena saṃyutto,
ekaggo susamāhito;
Buddhassa oraso putto,
dhammajomhi sunimmito.
Dhammarājaṃ upagamma,
apucchiṃ pañhamuttamaṃ;
Kathayanto ca me pañhaṃ,
dhammasotaṃ upānayi.
Tassāhaṃ dhammamaññāya,
vihāsiṃ sāsane rato;
Sabbāsave pariññāya,
viharāmi anāsavo.
Satasahassito kappe,
jalajuttamanāyako;
Nibbāyi anupādāno,
dīpova telasaṅkhayā.
Sattayojanikaṃ āsi,
thūpañca ratanāmayaṃ;
Dhajaṃ tattha apūjesiṃ,
sabbabhaddaṃ manoramaṃ.
Kassapassa ca buddhassa,
tisso nāmaggasāvako;
Putto me oraso āsi,
dāyādo jinasāsane.
Tassa hīnena manasā,
vācaṃ bhāsiṃ abhaddakaṃ;
Tena kammavipākena,
pacchā me āsi bhaddakaṃ.
Upavattane sālavane,
pacchime sayane muni;
Pabbājesi mahāvīro,
hito kāruṇiko jino.
Ajjeva dāni pabbajjā,
ajjeva upasampadā;
Ajjeva parinibbānaṃ,
sammukhā dvipaduttame.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā subhaddo thero imā gāthāyo abhāsitthāti.
Subhaddattherassāpadānaṃ navamaṃ.