Comments
Loading Comment Form...
Loading Comment Form...
“Kā nu kāḷena vaṇṇena,
na cāpi piyadassanā;
Kā vā tvaṃ kassa vā dhītā,
kathaṃ jānemu taṃ mayaṃ”.
“Mahārājassahaṃ dhītā,
virūpakkhassa caṇḍiyā;
Ahaṃ kāḷī alakkhikā,
kāḷakaṇṇīti maṃ vidū;
Okāsaṃ yācito dehi,
vasemu tava santike”.
“Kiṃsīle kiṃsamācāre,
Purise nivisase tuvaṃ;
Puṭṭhā me kāḷi akkhāhi,
Kathaṃ jānemu taṃ mayaṃ”.
“Makkhī paḷāsī sārambhī,
issukī maccharī saṭho;
So mayhaṃ puriso kanto,
laddhaṃ yassa vinassati.
Kodhano upanāhī ca,
pisuṇo ca vibhedako;
Kaṇḍakavāco pharuso,
so me kantataro tato.
Ajja suveti puriso,
sadatthaṃ nāvabujjhati;
Ovajjamāno kuppati,
seyyaṃ so atimaññati.
Davappaluddho puriso,
sabbamittehi dhaṃsati;
So mayhaṃ puriso kanto,
tasmiṃ homi anāmayā”.
“Apehi etto tvaṃ kāḷi,
netaṃ amhesu vijjati;
Aññaṃ janapadaṃ gaccha,
nigame rājadhāniyo”.
“Ahampi kho taṃ jānāmi,
netaṃ tumhesu vijjati;
Santi loke alakkhikā,
saṃgharanti bahuṃ dhanaṃ;
Ahaṃ devo ca me bhātā,
ubho naṃ vidhamāmase”.
“Kā nu dibbena vaṇṇena,
pathabyā supatiṭṭhitā;
Kā vā tvaṃ kassa vā dhītā,
kathaṃ jānemu taṃ mayaṃ”.
“Mahārājassahaṃ dhītā,
dhataraṭṭhassa sirīmato;
Ahaṃ sirī ca lakkhī ca,
bhūripaññāti maṃ vidū;
Okāsaṃ yācito dehi,
vasemu tava santike”.
“Kiṃsīle kiṃsamācāre,
Purise nivisase tuvaṃ;
Puṭṭhā me lakkhi akkhāhi,
Kathaṃ jānemu taṃ mayaṃ”.
“Yo cāpi sīte atha vāpi uṇhe,
Vātātape ḍaṃsasarīsape ca;
Khudhaṃ pipāsaṃ abhibhuyya sabbaṃ,
Rattindivaṃ yo satataṃ niyutto.
Kālāgatañca na hāpeti atthaṃ,
So me manāpo nivise ca tamhi;
Akkodhano mittavā cāgavā ca,
Sīlūpapanno asaṭhojubhūto.
Saṅgāhako sakhilo saṇhavāco,
Mahattapattopi nivātavutti;
Tasmiṃhaṃ pose vipulā bhavāmi,
Ūmi samuddassa yathāpi vaṇṇaṃ.
Yo cāpi mitte atha vā amitte,
Seṭṭhe sarikkhe atha vāpi hīne;
Atthaṃ carantaṃ atha vā anatthaṃ,
Āvī raho saṅgahameva vatte.
Vācaṃ na vajjā pharusaṃ kadāci,
Matassa jīvassa ca tassa homi;
Etesaṃ yo aññataraṃ labhitvā,
Kantā sirī majjati appapañño;
Taṃ dittarūpaṃ visamaṃ carantaṃ,
Karīsaṭhānaṃva vivajjayāmi.
Attanā kurute lakkhiṃ,
alakkhiṃ kurutattanā;
Na hi lakkhiṃ alakkhiṃ vā,
añño aññassa kārako”ti.
Sirikāḷakaṇṇijātakaṃ sattamaṃ.