Comments
Loading Comment Form...
Loading Comment Form...
“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Hatthapāde ca viggayha,
naccasi suppavādite.
Tassā te naccamānāya,
aṅgamaṅgehi sabbaso;
Dibbā saddā niccharanti,
savanīyā manoramā.
Tassā te naccamānāya,
aṅgamaṅgehi sabbaso;
Dibbā gandhā pavāyanti,
sucigandhā manoramā.
Vivattamānā kāyena,
yā veṇīsu piḷandhanā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.
Vaṭaṃsakā vātadhutā,
vātena sampakampitā;
Tesaṃ suyyati nigghoso,
tūriye pañcaṅgike yathā.
Yāpi te sirasmiṃ mālā,
sucigandhā manoramā;
Vāti gandho disā sabbā,
rukkho mañjūsako yathā.
Ghāyase taṃ sucigandhaṃ,
rūpaṃ passasi amānusaṃ;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.
“Dāsī ahaṃ pure āsiṃ,
gayāyaṃ brāhmaṇassahaṃ;
Appapuññā alakkhikā,
rajjumālāti maṃ viduṃ.
Akkosānaṃ vadhānañca,
tajjanāya ca uggatā;
Kuṭaṃ gahetvā nikkhamma,
agañchiṃ udahāriyā.
Vipathe kuṭaṃ nikkhipitvā,
vanasaṇḍaṃ upāgamiṃ;
Idhevāhaṃ marissāmi,
ko attho jīvitena me.
Daḷhaṃ pāsaṃ karitvāna,
āsumbhitvāna pādape;
Tato disā vilokesiṃ,
‘ko nu kho vanamassito’.
Tatthaddasāsiṃ sambuddhaṃ,
sabbalokahitaṃ muniṃ;
Nisinnaṃ rukkhamūlasmiṃ,
jhāyantaṃ akutobhayaṃ.
Tassā me ahu saṃvego,
abbhuto lomahaṃsano;
Ko nu kho vanamassito,
manusso udāhu devatā.
Pāsādikaṃ pasādanīyaṃ,
vanā nibbanamāgataṃ;
Disvā mano me pasīdi,
nāyaṃ yādisakīdiso.
Guttindriyo jhānarato,
abahiggatamānaso;
Hito sabbassa lokassa,
buddho ayaṃ bhavissati.
Bhayabheravo durāsado,
sīhova guhamassito;
Dullabhāyaṃ dassanāya,
pupphaṃ odumbaraṃ yathā.
So maṃ mudūhi vācāhi,
ālapitvā tathāgato;
Rajjumāleti maṃvoca,
saraṇaṃ gaccha tathāgataṃ.
Tāhaṃ giraṃ suṇitvāna,
nelaṃ atthavatiṃ suciṃ;
Saṇhaṃ muduñca vagguñca,
sabbasokāpanūdanaṃ.
Kallacittañca maṃ ñatvā,
pasannaṃ suddhamānasaṃ;
Hito sabbassa lokassa,
anusāsi tathāgato.
Idaṃ dukkhanti maṃvoca,
Ayaṃ dukkhassa sambhavo;
Dukkha nirodho maggo ca,
Añjaso amatogadho.
Anukampakassa kusalassa,
Ovādamhi ahaṃ ṭhitā;
Ajjhagā amataṃ santiṃ,
Nibbānaṃ padamaccutaṃ.
Sāhaṃ avaṭṭhitāpemā,
dassane avikampinī;
Mūlajātāya saddhāya,
dhītā buddhassa orasā.
Sāhaṃ ramāmi kīḷāmi,
modāmi akutobhayā;
Dibbamālaṃ dhārayāmi,
pivāmi madhumaddavaṃ.
Saṭṭhitūriyasahassāni,
paṭibodhaṃ karonti me;
Āḷambo gaggaro bhīmo,
sādhuvādī ca saṃsayo.
Pokkharo ca suphasso ca,
vīṇāmokkhā ca nāriyo;
Nandā ceva sunandā ca,
soṇadinnā sucimhitā.
Alambusā missakesī ca,
puṇḍarīkātidāruṇī;
Eṇīphassā suphassā ca,
subhaddā muduvādinī.
Etā caññā ca seyyāse,
accharānaṃ pabodhikā;
Tā maṃ kālenupāgantvā,
abhibhāsanti devatā.
Handa naccāma gāyāma,
handa taṃ ramayāmase;
Nayidaṃ akatapuññānaṃ,
katapuññānamevidaṃ.
Asokaṃ nandanaṃ rammaṃ,
tidasānaṃ mahāvanaṃ;
Sukhaṃ akatapuññānaṃ,
idha natthi parattha ca.
Sukhañca katapuññānaṃ,
idha ceva parattha ca;
Tesaṃ sahabyakāmānaṃ,
kattabbaṃ kusalaṃ bahuṃ;
Katapuññā hi modanti,
sagge bhogasamaṅgino.
Bahūnaṃ vata atthāya,
uppajjanti tathāgatā;
Dakkhiṇeyyā manussānaṃ,
puññakhettānamākarā;
Yattha kāraṃ karitvāna,
sagge modanti dāyakā”ti.
Rajjumālāvimānaṃ dvādasamaṃ.
Tassuddānaṃ
Mañjiṭṭhā pabhassarā nāgā,
Alomākañjikadāyikā;
Vihāracaturitthambā,
Pītā ucchuvandanarajjumālā ca;
Vaggo tena pavuccatīti.
Mañjiṭṭhakavaggo catuttho.
Itthivimānaṃ samattaṃ.