Comments
Loading Comment Form...
Loading Comment Form...
Catasso appamaññāyo— mettā, karuṇā, muditā, upekkhā.
Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti— ayaṃ vuccati “mettā”. Avasesā dhammā mettāya sampayuttā. (1:1)
Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti— ayaṃ vuccati “mettā”. Avasesā dhammā mettāya sampayuttā. (2:2)
Tattha katamā mettā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti— ayaṃ vuccati “mettā”. Avasesā dhammā mettāya sampayuttā. (3:3)
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti— ayaṃ vuccati “mettā”. Avasesā dhammā mettāya sampayuttā. (1:4)
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti— ayaṃ vuccati “mettā”. Avasesā dhammā mettāya sampayuttā. (2:5)
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti— ayaṃ vuccati “mettā”. Avasesā dhammā mettāya sampayuttā. (3:6)
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ, yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettācetovimutti— ayaṃ vuccati “mettā”. Avasesā dhammā mettāya sampayuttā. (4:7)
Tattha katamā karuṇā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti— ayaṃ vuccati “karuṇā”. Avasesā dhammā karuṇāya sampayuttā. (1:1)
Tattha katamā karuṇā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti— ayaṃ vuccati “karuṇā”. Avasesā dhammā karuṇāya sampayuttā. (2:2)
Tattha katamā karuṇā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti— ayaṃ vuccati “karuṇā”. Avasesā dhammā karuṇāya sampayuttā. (3:3)
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti— ayaṃ vuccati “karuṇā”. Avasesā dhammā karuṇāya sampayuttā. (1:4)
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti— ayaṃ vuccati “karuṇā”. Avasesā dhammā karuṇāya sampayuttā. (2:5)
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti— ayaṃ vuccati “karuṇā”. Avasesā dhammā karuṇāya sampayuttā. (3:6)
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ, yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti— ayaṃ vuccati “karuṇā”. Avasesā dhammā karuṇāya sampayuttā. (4:7)
Tattha katamā muditā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti— ayaṃ vuccati “muditā”. Avasesā dhammā muditāya sampayuttā. (1:1)
Tattha katamā muditā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti— ayaṃ vuccati “muditā”. Avasesā dhammā muditāya sampayuttā. (2:2)
Tattha katamā muditā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti— ayaṃ vuccati “muditā”. Avasesā dhammā muditāya sampayuttā. (3:3)
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti— ayaṃ vuccati “muditā”. Avasesā dhammā muditāya sampayuttā. (1:4)
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti— ayaṃ vuccati “muditā”. Avasesā dhammā muditāya sampayuttā. (2:5)
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti— ayaṃ vuccati “muditā”. Avasesā dhammā muditāya sampayuttā. (3:6)
Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ, yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditācetovimutti— ayaṃ vuccati “muditā”. Avasesā dhammā muditāya sampayuttā. (4:7)
Tattha katamā upekkhā? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ, yā tasmiṃ samaye upekkhā upekkhāyanā upekkhāyitattaṃ upekkhācetovimutti— ayaṃ vuccati “upekkhā”. Avasesā dhammā upekkhāya sampayuttā.