Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ samanusāsitvā,
ñātisaṅghaṃ vicakkhaṇo;
Parikiṇṇo suhadehi,
rājānamupasaṅkami.
Vanditvā sirasā pāde,
katvā ca naṃ padakkhiṇaṃ;
Vidhuro avaca rājānaṃ,
paggahetvāna añjaliṃ.
“Ayaṃ maṃ māṇavo neti,
kattukāmo yathāmati;
Ñātīnatthaṃ pavakkhāmi,
taṃ suṇohi arindama.
Putte ca me udikkhesi,
yañca maññaṃ ghare dhanaṃ;
Yathā pecca na hāyetha,
ñātisaṅgho mayī gate.
Yatheva khalatī bhūmyā,
bhūmyāyeva patiṭṭhati;
Evetaṃ khalitaṃ mayhaṃ,
etaṃ passāmi accayaṃ”.
“Sakkā na gantuṃ iti mayha hoti,
Chetvā vadhitvā idha kātiyānaṃ;
Idheva hohī iti mayha ruccati,
Mā tvaṃ agā uttamabhūripañña”.
“Mā hevadhammesu manaṃ paṇīdahi,
Atthe ca dhamme ca yutto bhavassu;
Dhiratthu kammaṃ akusalaṃ anariyaṃ,
Yaṃ katvā pacchā nirayaṃ vajeyya.
Nevesa dhammo na puneta kiccaṃ,
Ayiro hi dāsassa janinda issaro;
Ghātetuṃ jhāpetuṃ athopi hantuṃ,
Na ca mayha kodhatthi vajāmi cāhaṃ”.
Jeṭṭhaputtaṃ upaguyha,
vineyya hadaye daraṃ;
Assupuṇṇehi nettehi,
pāvisī so mahāgharaṃ.
Sālāva sammapatitā,
mālutena pamadditā;
Senti puttā ca dārā ca,
vidhurassa nivesane.
Itthisahassaṃ bhariyānaṃ,
dāsisattasatāni ca;
Bāhā paggayha pakkanduṃ,
vidhurassa nivesane.
Orodhā ca kumārā ca,
vesiyānā ca brāhmaṇā;
Bāhā paggayha pakkanduṃ,
vidhurassa nivesane.
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Bāhā paggayha pakkanduṃ,
vidhurassa nivesane.
Samāgatā jānapadā,
negamā ca samāgatā;
Bāhā paggayha pakkanduṃ,
vidhurassa nivesane.
Itthisahassaṃ bhariyānaṃ,
dāsisattasatāni ca;
Bāhā paggayha pakkanduṃ,
“kasmā no vijahissasi”.
Orodhā ca kumārā ca,
vesiyānā ca brāhmaṇā;
Bāhā paggayha pakkanduṃ,
“kasmā no vijahissasi”.
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā;
Bāhā paggayha pakkanduṃ,
“kasmā no vijahissasi”.
Samāgatā jānapadā,
negamā ca samāgatā;
Bāhā paggayha pakkanduṃ,
“kasmā no vijahissasi”.
Katvā gharesu kiccāni,
anusāsitvā sakaṃ janaṃ;
Mittāmacce ca bhacce ca,
puttadāre ca bandhave.
Kammantaṃ saṃvidhetvāna,
ācikkhitvā ghare dhanaṃ;
Nidhiñca iṇadānañca,
puṇṇakaṃ etadabravi.
“Avasī tuvaṃ mayha tīhaṃ agāre,
Katāni kiccāni gharesu mayhaṃ;
Anusāsitā puttadārā mayā ca,
Karoma kaccāna yathāmatiṃ te”.
“Sace hi katte anusāsitā te,
Puttā ca dārā anujīvino ca;
Handehi dānī taramānarūpo,
Dīgho hi addhāpi ayaṃ puratthā.
Achambhitova gaṇhāhi,
ājāneyyassa vāladhiṃ;
Idaṃ pacchimakaṃ tuyhaṃ,
jīvalokassa dassanaṃ”.
“Sohaṃ kissa nu bhāyissaṃ,
yassa me natthi dukkaṭaṃ;
Kāyena vācā manasā,
yena gaccheyya duggatiṃ”.
So assarājā vidhuraṃ vahanto,
Pakkāmi vehāyasamantalikkhe;
Sākhāsu selesu asajjamāno,
Kālāgiriṃ khippamupāgamāsi.
Itthisahassaṃ bhariyānaṃ,
dāsisattasatāni ca;
Bāhā paggayha pakkanduṃ,
yakkho brāhmaṇavaṇṇena;
Vidhuraṃ ādāya gacchati.
…pe…
Samāgatā jānapadā,
negamā ca samāgatā;
Bāhā paggayha pakkanduṃ,
yakkho brāhmaṇavaṇṇena;
Vidhuraṃ ādāya gacchati.
Itthisahassaṃ bhariyānaṃ,
dāsisattasatāni ca;
Bāhā paggayha pakkanduṃ,
“paṇḍito so kuhiṃ gato”.
…pe…
Samāgatā jānapadā,
negamā ca samāgatā;
Bāhā paggayha pakkanduṃ,
“paṇḍito so kuhiṃ gato.
Sace so sattarattena,
nāgacchissati paṇḍito;
Sabbe aggiṃ pavekkhāma,
natthattho jīvitena no”.
“Paṇḍito ca viyatto ca,
vibhāvī ca vicakkhaṇo;
Khippaṃ mociya attānaṃ,
mā bhāyitthāgamissati”.
Antarapeyyālaṃ nāma.