Comments
Loading Comment Form...
Loading Comment Form...
“Phalikarajatahemajālachannaṃ,
Vividhacitratalamaddasaṃ surammaṃ;
Byamhaṃ sunimmitaṃ toraṇūpapannaṃ,
Rucakupakiṇṇamidaṃ subhaṃ vimānaṃ.
Bhāti ca dasa disā nabheva suriyo,
Sarade tamonudo sahassaraṃsī;
Tathā tapati midaṃ tava vimānaṃ,
Jalamiva dhūmasikho nise nabhagge.
Musatīva nayanaṃ sateratāva,
Ākāse ṭhapitamidaṃ manuññaṃ;
Vīṇāmurajasammatāḷaghuṭṭhaṃ,
Iddhaṃ indapuraṃ yathā tavedaṃ.
Padumakumuduppalakuvalayaṃ,
Yodhika bandhukanojakā ca santi;
Sālakusumitapupphitā asokā,
Vividhadumaggasugandhasevitamidaṃ.
Saḷalalabujabhujaka saṃyuttā,
Kusakasuphullitalatāvalambinīhi;
Maṇijālasadisā yasassinī,
Rammā pokkharaṇī upaṭṭhitā te.
Udakaruhā ca yetthi pupphajātā,
Thalajā ye ca santi rukkhajātā;
Mānusakāmānussakā ca dibbā,
Sabbe tuyhaṃ nivesanamhi jātā.
Kissa saṃyamadamassayaṃ vipāko,
Kenāsi kammaphalenidhūpapannā;
Yathā ca te adhigatamidaṃ vimānaṃ,
Tadanupadaṃ avacāsiḷārapamhe”ti.
“Yathā ca me adhigatamidaṃ vimānaṃ,
Koñcamayūracakorasaṅghacaritaṃ;
Dibyapilavahaṃsarājaciṇṇaṃ,
Dijakāraṇḍavakokilābhinaditaṃ.
Nānāsantānakapuppharukkhavividhā,
Pāṭalijambuasokarukkhavantaṃ;
Yathā ca me adhigatamidaṃ vimānaṃ,
Taṃ te pavedayāmi suṇohi bhante.
Magadhavarapuratthimena,
Nāḷakagāmo nāma atthi bhante;
Tattha ahosiṃ pure suṇisā,
Pesavatīti tattha jāniṃsu mamaṃ.
Sāhamapacitatthadhammakusalaṃ,
Devamanussapūjitaṃ mahantaṃ;
Upatissaṃ nibbutamappameyyaṃ,
Muditamanā kusumehi abbhukiriṃ.
Paramagatigatañca pūjayitvā,
Antimadehadharaṃ isiṃ uḷāraṃ;
Pahāya mānusakaṃ samussayaṃ,
Tidasagatā idha māvasāmi ṭhānan”ti.
Pesavatīvimānaṃ sattamaṃ.