Comments
Loading Comment Form...
Loading Comment Form...
“Sāvatthiyaṃ viharati. Jātiṃ nappajānanti…pe… .
“Bhavaṃ nappajānanti…pe… .
“Upādānaṃ nappajānanti…pe… .
“Taṇhaṃ nappajānanti…pe… .
“Vedanaṃ nappajānanti…pe… .
“Phassaṃ nappajānanti…pe… .
“Saḷāyatanaṃ nappajānanti…pe… .
“Nāmarūpaṃ nappajānanti…pe… .
“Viññāṇaṃ nappajānanti…pe… .
“Saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti…pe… pajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti.
Ekādasamaṃ.
Samaṇabrāhmaṇavaggo aṭṭhamo.
Tassuddānaṃ
Paccayekādasa vuttā,
catusaccavibhajjanā;
Samaṇabrāhmaṇavaggo,
nidāne bhavati aṭṭhamo.
Vagguddānaṃ
Buddho āhāro dasabalo,
Kaḷāro gahapatipañcamo;
Dukkhavaggo mahāvaggo,
Aṭṭhamo samaṇabrāhmaṇoti.