Comments
Loading Comment Form...
Loading Comment Form...
(803--)
“Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca? Rūparāgo, arūparāgo, māno, uddhaccaṃ avijjā— imāni kho, bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya pañca balāni bhāvetabbāni. Katamāni pañca? Idha, bhikkhave, bhikkhu saddhābalaṃ bhāveti…pe… paññābalaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho, bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya imāni pañca balāni bhāvetabbānī”ti.
Dasamaṃ.
Oghavaggo dasamo.
Tassuddānaṃ
Ogho yogo upādānaṃ,
ganthā anusayena ca;
Kāmaguṇā nīvaraṇā,
khandhā oruddhambhāgiyāti.
Balasaṃyuttaṃ chaṭṭhaṃ.