Comments
Loading Comment Form...
Loading Comment Form...
“Abhikkantena vaṇṇena,
yā tvaṃ tiṭṭhasi devate;
Obhāsentī disā sabbā,
osadhī viya tārakā.
Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.
Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi,
yassa kammassidaṃ phalaṃ.
“Kevaṭṭadvārā nikkhamma,
ahu mayhaṃ nivesanaṃ;
Tattha sañcaramānānaṃ,
sāvakānaṃ mahesinaṃ.
Odanaṃ kummāsaṃ ḍākaṃ,
loṇasovīrakañcahaṃ;
Adāsiṃ ujubhūtesu,
vippasannena cetasā.
Cātuddasiṃ pañcadasiṃ,
yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
aṭṭhaṅgasusamāgataṃ.
Uposathaṃ upavasissaṃ,
sadā sīlesu saṃvutā;
Saññamā saṃvibhāgā ca,
vimānaṃ āvasāmahaṃ.
Pāṇātipātā viratā,
musāvādā ca saññatā;
Theyyā ca aticārā ca,
majjapānā ca ārakā.
Pañcasikkhāpade ratā,
ariyasaccāna kovidā;
Upāsikā cakkhumato,
gotamassa yasassino.
(183--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatīti.
Mama ca, bhante, vacanena bhagavato pāde sirasā vandeyyāsi— ‘lakhumā nāma, bhante, upāsikā bhagavato pāde sirasā vandatī’ti. Anacchariyaṃ kho panetaṃ, bhante, yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya. Taṃ bhagavā sakadāgāmiphale byākāsī”ti.
Lakhumāvimānaṃ dutiyaṃ.