Comments
Loading Comment Form...
Loading Comment Form...
Kusalo āsavavippayutto anāsavo dhammo kusalassa āsavavippayuttassa anāsavassa dhammassa hetupaccayena paccayo.
Abyākato āsavavippayutto anāsavo dhammo abyākatassa āsavavippayuttassa anāsavassa dhammassa hetupaccayena paccayo.
Abyākato āsavavippayutto anāsavo dhammo abyākatassa āsavavippayuttassa anāsavassa dhammassa ārammaṇapaccayena paccayo.
Abyākato āsavavippayutto anāsavo dhammo kusalassa āsavavippayuttassa anāsavassa dhammassa ārammaṇapaccayena paccayo.
Kusalo āsavavippayutto anāsavo dhammo kusalassa āsavavippayuttassa anāsavassa dhammassa adhipatipaccayena paccayo.
Abyākato āsavavippayutto anāsavo dhammo abyākatassa āsavavippayuttassa anāsavassa dhammassa adhipatipaccayena paccayo.
Abyākato āsavavippayutto anāsavo dhammo kusalassa āsavavippayuttassa anāsavassa dhammassa adhipatipaccayena paccayo.
Kusalo āsavavippayutto anāsavo dhammo abyākatassa āsavavippayuttassa anāsavassa dhammassa anantarapaccayena paccayo.
Abyākato āsavavippayutto anāsavo dhammo abyākatassa āsavavippayuttassa anāsavassa dhammassa anantarapaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā dve, ārammaṇe dve, adhipatiyā tīṇi, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye cattāri…pe… kamme tīṇi, vipāke ekaṃ, āhāre…pe… sampayutte dve…pe… avigate dve. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)
Kusalattikaāsavagocchakaṃ niṭṭhitaṃ.