2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tathāgatassa, bhikkhave, arahato sammāsambuddhassa dve dhammadesanā pariyāyena bhavanti. Katamā dve? ‘Pāpaṃ pāpakato passathā’ti— ayaṃ paṭhamā dhammadesanā; ‘pāpaṃ pāpakato disvā tattha nibbindatha virajjatha vimuccathā’ti— ayaṃ dutiyā dhammadesanā. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa imā dve dhammadesanā pariyāyena bhavantī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Tathāgatassa buddhassa,
sabbabhūtānukampino;
Pariyāyavacanaṃ passa,
dve ca dhammā pakāsitā.
Pāpakaṃ passatha cetaṃ,
tattha cāpi virajjatha;
Tato virattacittāse,
dukkhassantaṃ karissathā”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Dutiyaṃ.