Comments
Loading Comment Form...
Loading Comment Form...
“Api sakkova devindo,
ramme cittalatāvane;
Samantā anupariyāsi,
nārīgaṇapurakkhatā;
Obhāsentī disā sabbā,
osadhī viya tārakā.
Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.
Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi,
yassa kammassidaṃ phalaṃ.
“Ahaṃ manussesu manussabhūtā,
Dāsī ahosiṃ parapessiyā kule.
Upāsikā cakkhumato,
gotamassa yasassino;
Tassā me nikkamo āsi,
sāsane tassa tādino.
Kāmaṃ bhijjatuyaṃ kāyo,
neva atthettha saṇṭhanaṃ;
Sikkhāpadānaṃ pañcannaṃ,
maggo sovatthiko sivo.
Akaṇṭako agahano,
uju sabbhi pavedito;
Nikkamassa phalaṃ passa,
yathidaṃ pāpuṇitthikā.
Āmantanikā raññomhi,
sakkassa vasavattino;
Saṭṭhi tūriyasahassāni,
paṭibodhaṃ karonti me.
Ālambo gaggaro bhīmo,
sādhuvādī ca saṃsayo;
Pokkharo ca suphasso ca,
viṇāmokkhā ca nāriyo.
Nandā ceva sunandā ca,
soṇadinnā sucimhitā;
Alambusā missakesī ca,
puṇḍarīkāti dāruṇī.
Eṇīphassā suphassā ca,
subhaddā muduvādinī;
Etā caññā ca seyyāse,
accharānaṃ pabodhikā.
Tā maṃ kālenupāgantvā,
abhibhāsanti devatā;
Handa naccāma gāyāma,
handa taṃ ramayāmase.
Nayidaṃ akatapuññānaṃ,
katapuññānamevidaṃ;
Asokaṃ nandanaṃ rammaṃ,
tidasānaṃ mahāvanaṃ.
Sukhaṃ akatapuññānaṃ,
idha natthi parattha ca;
Sukhañca katapuññānaṃ,
idha ceva parattha ca.
Tesaṃ sahabyakāmānaṃ,
kattabbaṃ kusalaṃ bahuṃ;
Katapuññā hi modanti,
sagge bhogasamaṅgino”ti.
Dāsivimānaṃ paṭhamaṃ.