Comments
Loading Comment Form...
Loading Comment Form...
» Yassa cakkhāyatanaṃ uppajjati tassa sotāyatanaṃ uppajjatīti?
Sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ sotāyatanaṃ uppajjati. Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati sotāyatanañca uppajjati.
« Yassa vā pana sotāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?
Sasotakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sasotakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ sotāyatanañca uppajjati cakkhāyatanañca uppajjati.
» Yassa cakkhāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjatīti?
Sacakkhukānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ uppajjati. Sacakkhukānaṃ saghānakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati ghānāyatanañca uppajjati.
« Yassa vā pana ghānāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?
Saghānakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Saghānakānaṃ sacakkhukānaṃ upapajjantānaṃ tesaṃ ghānāyatanañca uppajjati cakkhāyatanañca uppajjati.
» Yassa cakkhāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjatīti? Āmantā.
« Yassa vā pana rūpāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?
Sarūpakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati cakkhāyatanañca uppajjati.
» Yassa cakkhāyatanaṃ uppajjati tassa manāyatanaṃ uppajjatīti? Āmantā.
« Yassa vā pana manāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?
Sacittakānaṃ acakkhukānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati cakkhāyatanañca uppajjati.
» Yassa cakkhāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti? Āmantā.
« Yassa vā pana dhammāyatanaṃ uppajjati tassa cakkhāyatanaṃ uppajjatīti?
Acakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ cakkhāyatanaṃ uppajjati. Sacakkhukānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati cakkhāyatanañca uppajjati. (Cakkhāyatanamūlakaṃ.)
» Yassa ghānāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjatīti? Āmantā.
« Yassa vā pana rūpāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjatīti?
Sarūpakānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati ghānāyatanañca uppajjati.
» Yassa ghānāyatanaṃ uppajjati tassa manāyatanaṃ uppajjatīti? Āmantā.
« Yassa vā pana manāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjatīti?
Sacittakānaṃ aghānakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati ghānāyatanañca uppajjati.
» Yassa ghānāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti? Āmantā.
« Yassa vā pana dhammāyatanaṃ uppajjati tassa ghānāyatanaṃ uppajjatīti?
Aghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ ghānāyatanaṃ uppajjati. Saghānakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati ghānāyatanañca uppajjati. (Ghānāyatanamūlakaṃ.)
» Yassa rūpāyatanaṃ uppajjati tassa manāyatanaṃ uppajjatīti?
Acittakānaṃ upapajjantānaṃ tesaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjati. Sarūpakānaṃ sacittakānaṃ upapajjantānaṃ tesaṃ rūpāyatanañca uppajjati manāyatanañca uppajjati.
« Yassa vā pana manāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjatīti?
Arūpakānaṃ upapajjantānaṃ tesaṃ manāyatanaṃ uppajjati, no ca tesaṃ rūpāyatanaṃ uppajjati. Sacittakānaṃ sarūpakānaṃ upapajjantānaṃ tesaṃ manāyatanañca uppajjati rūpāyatanañca uppajjati.
» Yassa rūpāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti? Āmantā.
« Yassa vā pana dhammāyatanaṃ uppajjati tassa rūpāyatanaṃ uppajjatīti?
Arūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ rūpāyatanaṃ uppajjati. Sarūpakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati rūpāyatanañca uppajjati. (Rūpāyatanamūlakaṃ.)
» Yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti? Āmantā.
« Yassa vā pana dhammāyatanaṃ uppajjati tassa manāyatanaṃ uppajjatīti?
Acittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjati. Sacittakānaṃ upapajjantānaṃ tesaṃ dhammāyatanañca uppajjati manāyatanañca uppajjati. (Manāyatanamūlakaṃ.)