2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘thanassitadārakassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, thanassitadārako sadatthe laggati, khīratthiko rodati; evameva kho, mahārāja, yoginā yogāvacarena sadatthe laggitabbaṃ, sabbattha dhammañāṇena bhavitabbaṃ, uddese paripucchāya sammappayoge paviveke garusaṃvāse kalyāṇamittasevane. Idaṃ, mahārāja, thanassitadārakassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena dīghanikāyavare parinibbānasuttante—
‘Iṅgha tumhe, ānanda, sāratthe ghaṭatha, sāratthe anuyuñjatha, sāratthe appamattā ātāpino pahitattā viharathā’”ti.
Thanassitadārakaṅgapañho dutiyo.