Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘tacchakassa dve aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, tacchako kāḷasuttaṃ anulometvā rukkhaṃ tacchati; evameva kho, mahārāja, yoginā yogāvacarena jinasāsanamanulomayitvā sīlapathaviyaṃ patiṭṭhahitvā saddhāhatthena paññāvāsiṃ gahetvā kilesā tacchetabbā. Idaṃ, mahārāja, tacchakassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, tacchako phegguṃ apaharitvā sāramādiyati; evameva kho, mahārāja, yoginā yogāvacarena sassataṃ ucchedaṃ taṃ jīvaṃ taṃ sarīraṃ aññaṃ jīvaṃ aññaṃ sarīraṃ taduttamaṃ aññaduttamaṃ akatamabhabbaṃ apurisakāraṃ abrahmacariyavāsaṃ sattavināsaṃ navasattapātubhāvaṃ saṅkhārasassatabhāvaṃ yo karoti, so paṭisaṃvedeti, añño karoti, añño paṭisaṃvedeti, kammaphaladassanā ca kiriyaphaladiṭṭhi ca iti evarūpāni ceva aññāni ca vivādapathāni apanetvā saṅkhārānaṃ sabhāvaṃ paramasuññataṃ nirīhanijjīvataṃ accantaṃ suññataṃ ādiyitabbaṃ. Idaṃ, mahārāja, tacchakassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena suttanipāte—
‘Kāraṇḍavaṃ niddhamatha,
Kasambuṃ apakassatha;
Tato palāpe vāhetha,
Assamaṇe samaṇamānine.
Niddhamitvāna pāpicche,
pāpaācāragocare;
Suddhā suddhehi saṃvāsaṃ,
kappayavho patissatā;
Tato samaggā nipakā,
dukkhassantaṃ karissathā’”ti.
Tacchakaṅgapañho dasamo.
Makkaṭakavaggo chaṭṭho.
Tassuddānaṃ
Makkaṭo dārako kummo,
vanaṃ rukkho ca pañcamo;
Megho maṇi māgaviko,
bāḷisī tacchakena cāti.