Comments
Loading Comment Form...
Loading Comment Form...
“Pītavatthe pītadhaje,
pītālaṅkārabhūsite;
Pītantarāhi vaggūhi,
apiḷandhāva sobhasi.
Kā kambukāyūradhare,
kañcanāveḷabhūsite;
Hemajālakasañchanne,
nānāratanamālinī.
Sovaṇṇamayā lohitaṅgamayā ca,
Muttāmayā veḷuriyamayā ca;
Masāragallā sahalohitaṅgā,
Pārevatakkhīhi maṇīhi cittatā.
Koci koci ettha mayūrasussaro,
Haṃsassa rañño karavīkasussaro;
Tesaṃ saro suyyati vaggurūpo,
Pañcaṅgikaṃ tūriyamivappavāditaṃ.
Ratho ca te subho vaggu,
nānāratanacittito;
Nānāvaṇṇāhi dhātūhi,
suvibhattova sobhati.
Tasmiṃ rathe kañcanabimbavaṇṇe,
Yā tvaṃ ṭhitā bhāsasimaṃ padesaṃ;
Devate pucchitācikkha,
Kissa kammassidaṃ phalan”ti.
“Sovaṇṇajālaṃ maṇisoṇṇacittitaṃ,
Muttācitaṃ hemajālena channaṃ;
Parinibbute gotame appameyye,
Pasannacittā ahamābhiropayiṃ.
Tāhaṃ kammaṃ karitvāna,
kusalaṃ buddhavaṇṇitaṃ;
Apetasokā sukhitā,
sampamodāmanāmayā”ti.
Mallikāvimānaṃ aṭṭhamaṃ.