Comments
Loading Comment Form...
Loading Comment Form...
“Yo te imaṃ visālakkhiṃ,
piyaṃ sammhitabhāsiniṃ;
Ādāya balā gaccheyya,
kiṃ nu kayirāsi brāhmaṇa”.
“Uppajje me na mucceyya,
na me mucceyya jīvato;
Rajaṃva vipulā vuṭṭhi,
khippameva nivāraye”.
“Yannu pubbe vikatthittho,
balamhiva apassito;
Svajja tuṇhikato dāni,
saṅghāṭiṃ sibbamacchasi”.
“Uppajji me na muccittha,
na me muccittha jīvato;
Rajaṃva vipulā vuṭṭhi,
khippameva nivārayiṃ”.
“Kiṃ te uppajji no mucci,
kiṃ te na mucci jīvato;
Rajaṃva vipulā vuṭṭhi,
katamaṃ tvaṃ nivārayi”.
“Yamhi jāte na passati,
ajāte sādhu passati;
So me uppajji no mucci,
kodho dummedhagocaro.
Yena jātena nandanti,
amittā dukkhamesino;
So me uppajji no mucci,
kodho dummedhagocaro.
Yasmiñca jāyamānamhi,
sadatthaṃ nāvabujjhati;
So me uppajji no mucci,
kodho dummedhagocaro.
Yenābhibhūto kusalaṃ jahāti,
Parakkare vipulañcāpi atthaṃ;
Sa bhīmaseno balavā pamaddī,
Kodho mahārāja na me amuccatha.
Kaṭṭhasmiṃ matthamānasmiṃ,
Pāvako nāma jāyati;
Tameva kaṭṭhaṃ ḍahati,
Yasmā so jāyate gini.
Evaṃ mandassa posassa,
bālassa avijānato;
Sārambhā jāyate kodho,
sopi teneva ḍayhati.
Aggīva tiṇakaṭṭhasmiṃ,
kodho yassa pavaḍḍhati;
Nihīyati tassa yaso,
kāḷapakkheva candimā.
Anedho dhūmaketūva,
kodho yassūpasammati;
Āpūrati tassa yaso,
sukkapakkheva candimā”ti.
Cūḷabodhijātakaṃ pañcamaṃ.