Comments
Loading Comment Form...
Loading Comment Form...
Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ. Na upasampādeti, na nissayaṃ deti, na sāmaṇeraṃ upaṭṭhāpeti, na bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo na ovadati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ. Yāya āpattiyā saṃghena paṭisāraṇīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ na garahati, kammike na garahati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.
Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ. Na pakatattassa bhikkhuno uposathaṃ ṭhapeti, na pavāraṇaṃ ṭhapeti, na savacanīyaṃ karoti, na anuvādaṃ paṭṭhapeti, na okāsaṃ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti— imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambhetabbaṃ.
Paṭisāraṇīyakamme paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
Evañca pana, bhikkhave, paṭippassambhetabbaṃ. Tena, bhikkhave, sudhammena bhikkhunā saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— ‘ahaṃ, bhante, saṃghena paṭisāraṇīyakammakato sammā vattāmi, lomaṃ pātemi, netthāraṃ vattāmi, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācāmī’ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ sudhammo bhikkhu saṃghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ sudhammo bhikkhu saṃghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Saṃgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi— suṇātu me, bhante, saṃgho. Ayaṃ sudhammo bhikkhu saṃghena paṭisāraṇīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Saṃgho sudhammassa bhikkhuno paṭisāraṇīyakammaṃ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Paṭippassaddhaṃ saṃghena sudhammassa bhikkhuno paṭisāraṇīyakammaṃ. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.
Paṭisāraṇīyakammaṃ niṭṭhitaṃ catutthaṃ.