Comments
Loading Comment Form...
Loading Comment Form...
Atha kho āyasmā mahākassapo bhikkhū āmantesi—
“ekamidāhaṃ, āvuso, samayaṃ pāvāya kusināraṃ addhānamaggappaṭipanno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi. Atha khvāhaṃ, āvuso, maggā okkamma aññatarasmiṃ rukkhamūle nisīdiṃ.
Tena kho pana samayena aññataro ājīvako kusinārāya mandāravapupphaṃ gahetvā pāvaṃ addhānamaggappaṭipanno hoti. Addasaṃ kho ahaṃ, āvuso, taṃ ājīvakaṃ dūratova āgacchantaṃ. Disvāna taṃ ājīvakaṃ etadavocaṃ— ‘apāvuso, amhākaṃ satthāraṃ jānāsī’ti? ‘Āmāvuso, jānāmi. Ajja sattāhaparinibbuto samaṇo gotamo. Tato me idaṃ mandāravapupphaṃ gahitan’ti. Tatrāvuso, ye te bhikkhū avītarāgā appekacce bāhā paggayha kandanti, chinnapātaṃ papatanti, āvaṭṭanti, vivaṭṭanti— atikhippaṃ bhagavā parinibbuto, atikhippaṃ sugato parinibbuto, atikhippaṃ cakkhuṃ loke antarahitanti. Ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti— aniccā saṅkhārā, taṃ kutettha labbhāti.
Atha khvāhaṃ, āvuso, te bhikkhū etadavocaṃ— ‘alaṃ, āvuso, mā socittha; mā paridevittha. Nanvetaṃ, āvuso, bhagavatā paṭikacceva akkhātaṃ— sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha āvuso labbhā, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti— netaṃ ṭhānaṃ vijjatī’ti.
Tena kho panāvuso, samayena subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti. Atha kho, āvuso, subhaddo vuḍḍhapabbajito te bhikkhū etadavoca— ‘alaṃ, āvuso, mā socittha; mā paridevittha. Sumuttā mayaṃ tena mahāsamaṇena; upaddutā ca mayaṃ homa— idaṃ vo kappati, idaṃ vo na kappatīti. Idāni pana mayaṃ yaṃ icchissāma taṃ karissāma, yaṃ na icchissāma na taṃ karissāmā’ti. Handa mayaṃ, āvuso, dhammañca vinayañca saṅgāyāma. Pure adhammo dippati, dhammo paṭibāhiyyati; pure avinayo dippati vinayo paṭibāhiyyati; pure adhammavādino balavanto honti, dhammavādino dubbalā honti; pure avinayavādino balavanto honti, vinayavādino dubbalā hontī”ti.
“Tena hi, bhante, thero bhikkhū uccinatū”ti. Atha kho āyasmā mahākassapo ekenūnapañcaarahantasatāni uccini. Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ—
“ayaṃ, bhante, āyasmā ānando kiñcāpi sekkho, abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ. Bahu ca anena bhagavato santike dhammo ca vinayo ca pariyatto. Tena hi, bhante, thero āyasmantampi ānandaṃ uccinatū”ti. Atha kho āyasmā mahākassapo āyasmantampi ānandaṃ uccini.
Atha kho therānaṃ bhikkhūnaṃ etadahosi—
“kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmā”ti? Atha kho therānaṃ bhikkhūnaṃ etadahosi—
“rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ, yannūna mayaṃ rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyeyyāma. Na aññe bhikkhū rājagahe vassaṃ upagaccheyyun”ti.
Atha kho āyasmā mahākassapo saṃghaṃ ñāpesi—
“Suṇātu me, āvuso, saṃgho. Yadi saṃghassa pattakallaṃ, saṃgho imāni pañca bhikkhusatāni sammanneyya— rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Esā ñatti.
Suṇātu me, āvuso, saṃgho. Imāni pañca bhikkhusatāni sammannati— rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammuti— rājagahe vassaṃ vasantānaṃ dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti— so tuṇhassa; yassa nakkhamati, so bhāseyya.
Sammatāni saṃghena imāni pañca bhikkhusatāni rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ, na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī”ti.
Atha kho therā bhikkhū rājagahaṃ agamaṃsu dhammañca vinayañca saṅgāyituṃ. Atha kho therānaṃ bhikkhūnaṃ etadahosi—
“bhagavatā kho, āvuso, khaṇḍaphullapaṭisaṅkharaṇaṃ vaṇṇitaṃ. Handa mayaṃ, āvuso, paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkharoma; majjhimaṃ māsaṃ sannipatitvā dhammañca vinayañca saṅgāyissāmā”ti.
Atha kho therā bhikkhū paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkhariṃsu. Atha kho āyasmā ānando—
“sve sannipāto na kho metaṃ patirūpaṃ, yohaṃ sekkho samāno sannipātaṃ gaccheyyan”ti— bahudeva rattiṃ kāyagatāya satiyā vītināmetvā rattiyā paccūsasamayaṃ “nipajjissāmī”ti kāyaṃ āvajjesi. Appattañca sīsaṃ bibbohanaṃ, bhūmito ca pādā muttā. Etasmiṃ antare anupādāya āsavehi cittaṃ vimucci.
Atha kho āyasmā ānando arahā samāno sannipātaṃ agamāsi. Atha kho āyasmā mahākassapo saṃghaṃ ñāpesi—
“Suṇātu me, āvuso, saṃgho. Yadi saṃghassa pattakallaṃ, ahaṃ upāliṃ vinayaṃ puccheyyan”ti.
Āyasmā upāli saṃghaṃ ñāpesi—
“Suṇātu me, bhante, saṃgho. Yadi saṃghassa pattakallaṃ, ahaṃ āyasmatā mahākassapena vinayaṃ puṭṭho vissajjeyyan”ti.
Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ etadavoca—
“paṭhamaṃ, āvuso upāli, pārājikaṃ kattha paññattan”ti?
“Vesāliyaṃ, bhante”ti.
“Kaṃ ārabbhā”ti?
“Sudinnaṃ kalandaputtaṃ ārabbhā”ti.
“Kismiṃ vatthusmin”ti?
“Methunadhamme”ti. Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ paṭhamassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.
“Dutiyaṃ panāvuso upāli, pārājikaṃ kattha paññattan”ti?
“Rājagahe, bhante”ti.
“Kaṃ ārabbhā”ti?
“Dhaniyaṃ kumbhakāraputtaṃ ārabbhā”ti.
“Kismiṃ vatthusmin”ti?
“Adinnādāne”ti. Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ dutiyassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.
“Tatiyaṃ panāvuso upāli, pārājikaṃ kattha paññattan”ti?
“Vesāliyaṃ, bhante”ti.
“Kaṃ ārabbhā”ti?
“Sambahule bhikkhū ārabbhā”ti.
“Kismiṃ vatthusmin”ti?
“Manussaviggahe”ti. Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ tatiyassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.
“Catutthaṃ panāvuso upāli, pārājikaṃ kattha paññattan”ti?
“Vesāliyaṃ, bhante”ti.
“Kaṃ ārabbhā”ti?
“Vaggumudātīriye bhikkhū ārabbhā”ti.
“Kismiṃ vatthusmin”ti?
“Uttarimanussadhamme”ti. Atha kho āyasmā mahākassapo āyasmantaṃ upāliṃ catutthassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.
Eteneva upāyena ubhatovibhaṅge pucchi. Puṭṭho puṭṭho āyasmā upāli vissajjesi.
Atha kho āyasmā mahākassapo saṃghaṃ ñāpesi—
“Suṇātu me, āvuso, saṃgho. Yadi saṃghassa pattakallaṃ, ahaṃ ānandaṃ dhammaṃ puccheyyan”ti.
Āyasmā ānando saṃghaṃ ñāpesi—
“Suṇātu me, bhante, saṃgho. Yadi saṃghassa pattakallaṃ, ahaṃ āyasmatā mahākassapena dhammaṃ puṭṭho vissajjeyyan”ti.
Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca—
“brahmajālaṃ, āvuso ānanda, kattha bhāsitan”ti?
“Antarā ca, bhante, rājagahaṃ antarā ca nāḷandaṃ rājāgārake ambalaṭṭhikāyā”ti.
“Kaṃ ārabbhā”ti?
“Suppiyañca paribbājakaṃ brahmadattañca māṇavan”ti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ brahmajālassa nidānampi pucchi, puggalampi pucchi. “Sāmaññaphalaṃ panāvuso ānanda, kattha bhāsitan”ti?
“Rājagahe, bhante, jīvakambavane”ti.
“Kena saddhin”ti?
“Ajātasattunā vedehiputtena saddhin”ti. Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ sāmaññaphalassa nidānampi pucchi, puggalampi pucchi. Eteneva upāyena pañcapi nikāye pucchi. Puṭṭho puṭṭho āyasmā ānando vissajjesi.