Comments
Loading Comment Form...
Loading Comment Form...
Saṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa atthipaccayena paccayo… ekaṃ. (Paṭiccavārasadisaṃ.) Saṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. (Saṃkhittaṃ.) Saṃkiliṭṭho dhammo saṃkiliṭṭhassa ca asaṃkiliṭṭhassa ca dhammassa atthipaccayena paccayo. (Paṭiccasadisaṃ.)
Asaṃkiliṭṭho dhammo asaṃkiliṭṭhassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (Saṃkhittaṃ.) Asaṃkiliṭṭho dhammo saṃkiliṭṭhassa dhammassa atthipaccayena paccayo— purejātaṃ. (Saṃkhittaṃ.)
Saṃkiliṭṭho ca asaṃkiliṭṭho ca dhammā saṃkiliṭṭhassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— saṃkiliṭṭho eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… (Saṃkhittaṃ.)
Saṃkiliṭṭho ca asaṃkiliṭṭho ca dhammā asaṃkiliṭṭhassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— saṃkiliṭṭhā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— saṃkiliṭṭhā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— saṃkiliṭṭhā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.