2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tayome, bhikkhave, addhā. Katame tayo? Atīto addhā, anāgato addhā, paccuppanno addhā— ime kho, bhikkhave, tayo addhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Akkheyyasaññino sattā,
akkheyyasmiṃ patiṭṭhitā;
Akkheyyaṃ apariññāya,
yogamāyanti maccuno.
Akkheyyañca pariññāya,
akkhātāraṃ na maññati;
Phuṭṭho vimokkho manasā,
santipadamanuttaraṃ.
Sa ve akkheyyasampanno,
santo santipade rato;
Saṅkhāyasevī dhammaṭṭho,
saṅkhyaṃ nopeti vedagū”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Catutthaṃ.