Comments
Loading Comment Form...
Loading Comment Form...
Rājā āha—
“bhante nāgasena, yaṃ panetaṃ brūsi ‘dīghamaddhānan’ti, kimetaṃ addhānaṃ nāmā”ti?
“Atīto, mahārāja, addhā, anāgato addhā, paccuppanno addhā”ti.
“Kiṃ pana, bhante, sabbe addhā atthī”ti?
“Koci, mahārāja, addhā atthi, koci natthī”ti.
“Katamo pana, bhante, atthi, katamo natthī”ti?
“Ye te, mahārāja, saṅkhārā atītā vigatā niruddhā vipariṇatā, so addhā natthi, ye dhammā vipākā, ye ca vipākadhammadhammā, ye ca aññatra paṭisandhiṃ denti, so addhā atthi. Ye sattā kālaṅkatā aññatra uppannā, so ca addhā atthi. Ye sattā kālaṅkatā aññatra anuppannā, so addhā natthi. Ye ca sattā parinibbutā, so ca addhā natthi parinibbutattā”ti.
“Kallosi, bhante nāgasenā”ti.
Addhānapañho navamo.
Addhānavaggo dutiyo.
Imasmiṃ vagge nava pañhā.