Comments
Loading Comment Form...
Loading Comment Form...
» Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha sotāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha sotāyatanaṃ nirujjhittha. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati sotāyatanañca nirujjhittha.
« Yassa vā pana yattha sotāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti?
Pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha sotāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ tattha sotāyatanañca nirujjhittha cakkhāyatanañca nirujjhati.
» Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha ghānāyatanaṃ nirujjhitthāti?
Rūpāvacarā cavantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha ghānāyatanaṃ nirujjhittha. Sacakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati ghānāyatanañca nirujjhittha.
« Yassa vā pana yattha ghānāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti?
Kāmāvacaraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha ghānāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ kāmāvacarā cavantānaṃ tesaṃ tattha ghānāyatanañca nirujjhittha cakkhāyatanañca nirujjhati.
» Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha rūpāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha rūpāyatanaṃ nirujjhittha. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati rūpāyatanañca nirujjhittha.
« Yassa vā pana yattha rūpāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti?
Pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ asaññasattānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhittha cakkhāyatanañca nirujjhati.
» Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha manāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha manāyatanaṃ nirujjhittha. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati manāyatanañca nirujjhittha.
« Yassa vā pana yattha manāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti?
Pañcavokāraṃ upapajjantānaṃ acakkhukānaṃ kāmāvacarā cavantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ tattha manāyatanañca nirujjhittha cakkhāyatanañca nirujjhati.
» Yassa yattha cakkhāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha cakkhāyatanaṃ nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ nirujjhittha. Itaresaṃ sacakkhukānaṃ cavantānaṃ tesaṃ tattha cakkhāyatanañca nirujjhati dhammāyatanañca nirujjhittha.
« Yassa vā pana yattha dhammāyatanaṃ nirujjhittha tassa tattha cakkhāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ acakkhukānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhittha, no ca tesaṃ tattha cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ tattha dhammāyatanañca nirujjhittha cakkhāyatanañca nirujjhati. (Cakkhāyatanamūlakaṃ.)
» Yassa yattha ghānāyatanaṃ nirujjhati tassa tattha rūpāyatanaṃ nirujjhitthāti? Āmantā.
« Yassa vā pana yattha rūpāyatanaṃ nirujjhittha tassa tattha ghānāyatanaṃ nirujjhatīti?
Kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhittha, no ca tesaṃ tattha ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhittha ghānāyatanañca nirujjhati.
» Yassa yattha ghānāyatanaṃ nirujjhati tassa tattha manāyatanaṃ nirujjhitthāti? Āmantā.
« Yassa vā pana yattha manāyatanaṃ nirujjhittha tassa tattha ghānāyatanaṃ nirujjhatīti?
Kāmāvacaraṃ upapajjantānaṃ aghānakānaṃ kāmāvacarā cavantānaṃ rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha manāyatanaṃ nirujjhittha, no ca tesaṃ tattha ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ tattha manāyatanañca nirujjhittha ghānāyatanañca nirujjhati.
» Yassa yattha ghānāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhitthāti? Āmantā.
« Yassa vā pana yattha dhammāyatanaṃ nirujjhittha tassa tattha ghānāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ aghānakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhittha, no ca tesaṃ tattha ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanañca nirujjhittha ghānāyatanañca nirujjhati. (Ghānāyatanamūlakaṃ.)
» Yassa yattha rūpāyatanaṃ nirujjhati tassa tattha manāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhati, no ca tesaṃ tattha manāyatanaṃ nirujjhittha. Itaresaṃ pañcavokārā cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhati manāyatanañca nirujjhittha.
« Yassa vā pana yattha manāyatanaṃ nirujjhittha tassa tattha rūpāyatanaṃ nirujjhatīti?
Pañcavokāraṃ upapajjantānaṃ arūpānaṃ tesaṃ tattha manāyatanaṃ nirujjhittha, no ca tesaṃ tattha rūpāyatanaṃ nirujjhati. Pañcavokārā cavantānaṃ tesaṃ tattha manāyatanañca nirujjhittha rūpāyatanañca nirujjhati.
» Yassa yattha rūpāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha rūpāyatanaṃ nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ nirujjhittha. Itaresaṃ sarūpakānaṃ cavantānaṃ tesaṃ tattha rūpāyatanañca nirujjhati dhammāyatanañca nirujjhittha.
« Yassa vā pana yattha dhammāyatanaṃ nirujjhittha tassa tattha rūpāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ arūpakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhittha, no ca tesaṃ tattha rūpāyatanaṃ nirujjhati. Sarūpakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanañca nirujjhittha rūpāyatanañca nirujjhati. (Rūpāyatanamūlakaṃ.)
» Yassa yattha manāyatanaṃ nirujjhati tassa tattha dhammāyatanaṃ nirujjhitthāti?
Suddhāvāse parinibbantānaṃ tesaṃ tattha manāyatanaṃ nirujjhati, no ca tesaṃ tattha dhammāyatanaṃ nirujjhittha. Itaresaṃ sacittakānaṃ cavantānaṃ tesaṃ tattha manāyatanañca nirujjhati dhammāyatanañca nirujjhittha.
« Yassa vā pana yattha dhammāyatanaṃ nirujjhittha tassa tattha manāyatanaṃ nirujjhatīti?
Sabbesaṃ upapajjantānaṃ acittakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanaṃ nirujjhittha, no ca tesaṃ tattha manāyatanaṃ nirujjhati. Sacittakānaṃ cavantānaṃ tesaṃ tattha dhammāyatanañca nirujjhittha manāyatanañca nirujjhati.