Comments
Loading Comment Form...
Loading Comment Form...
“Esa selo mahābrahme,
pabbato gandhamādano;
Yattha vessantaro rājā,
saha puttehi sammati.
Dhārento brāhmaṇavaṇṇaṃ,
āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti,
jātavedaṃ namassati.
Ete nīlā padissanti,
nānāphaladharā dumā;
Uggatā abbhakūṭāva,
nīlā añjanapabbatā.
Dhavassakaṇṇā khadirā,
sālā phandanamāluvā;
Sampavedhanti vātena,
sakiṃ pītāva māṇavā.
Upari dumapariyāyesu,
Saṅgītiyova suyyare;
Najjuhā kokilasaṅghā,
Sampatanti dumā dumaṃ.
Avhayanteva gacchantaṃ,
sākhāpattasamīritā;
Ramayanteva āgantaṃ,
modayanti nivāsinaṃ;
Yattha vessantaro rājā,
saha puttehi sammati.
Dhārento brāhmaṇavaṇṇaṃ,
āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti,
jātavedaṃ namassati.
Ambā kapitthā panasā,
sālā jambū vibhītakā;
Harītakī āmalakā,
assatthā badarāni ca.
Cārutimbarukkhā cettha,
nigrodhā ca kapitthanā;
Madhumadhukā thevanti,
nīce pakkā cudumbarā.
Pārevatā bhaveyyā ca,
muddikā ca madhutthikā;
Madhuṃ anelakaṃ tattha,
sakamādāya bhuñjare.
Aññettha pupphitā ambā,
aññe tiṭṭhanti dovilā;
Aññe āmā ca pakkā ca,
bhekavaṇṇā tadūbhayaṃ.
Athettha heṭṭhā puriso,
ambapakkāni gaṇhati;
Āmāni ceva pakkāni,
vaṇṇagandharasuttame.
Ateva me acchariyaṃ,
hiṅkāro paṭibhāti maṃ;
Devānamiva āvāso,
sobhati nandanūpamo.
Vibhedikā nāḷikerā,
khajjurīnaṃ brahāvane;
Mālāva ganthitā ṭhanti,
dhajaggāneva dissare;
Nānāvaṇṇehi pupphehi,
nabhaṃ tārācitāmiva.
Kuṭajī kuṭṭhatagarā,
pāṭaliyo ca pupphitā;
Punnāgā giripunnāgā,
koviḷārā ca pupphitā.
Uddālakā somarukkhā,
agaruphalliyā bahū;
Puttajīvā ca kakudhā,
asanā cettha pupphitā.
Kuṭajā salaḷā nīpā,
kosambā labujā dhavā;
Sālā ca pupphitā tattha,
palālakhalasannibhā.
Tassāvidūre pokkharaṇī,
bhūmibhāge manorame;
Padumuppalasañchannā,
devānamiva nandane.
Athettha puppharasamattā,
kokilā mañjubhāṇikā;
Abhinādenti pavanaṃ,
utusampupphite dume.
Bhassanti makarandehi,
pokkhare pokkhare madhū;
Athettha vātā vāyanti,
dakkhiṇā atha pacchimā;
Padumakiñjakkhareṇūhi,
okiṇṇo hoti assamo.
Thūlā siṅghāṭakā cettha,
saṃsādiyā pasādiyā;
Macchakacchapabyāviddhā,
bahū cettha mupayānakā;
Madhuṃ bhisehi savati,
khirasappimuḷālibhi.
Surabhī taṃ vanaṃ vāti,
nānāgandhasamoditaṃ;
Sammaddateva gandhena,
pupphasākhāhi taṃ vanaṃ;
Bhamarā pupphagandhena,
samantā mabhināditā.
Athettha sakuṇā santi,
nānāvaṇṇā bahū dijā;
Modanti saha bhariyāhi,
aññamaññaṃ pakūjino.
Nandikā jīvaputtā ca,
jīvaputtā piyā ca no;
Piyā puttā piyā nandā,
dijā pokkharaṇīgharā.
Mālāva ganthitā ṭhanti,
dhajaggāneva dissare;
Nānāvaṇṇehi pupphehi,
kusaleheva suganthitā;
Yattha vessantaro rājā,
saha puttehi sammati.
Dhārento brāhmaṇavaṇṇaṃ,
āsadañca masaṃ jaṭaṃ;
Cammavāsī chamā seti,
jātavedaṃ namassati”.
“Idañca me sattubhattaṃ,
Madhunā paṭisaṃyutaṃ;
Madhupiṇḍikā ca sukatāyo,
Sattubhattaṃ dadāmi te”.
“Tuyheva sambalaṃ hotu,
nāhaṃ icchāmi sambalaṃ;
Itopi brahme gaṇhāhi,
gaccha brahme yathāsukhaṃ.
Ayaṃ ekapadī eti,
ujuṃ gacchati assamaṃ;
Isīpi accuto tattha,
paṅkadanto rajassiro;
Dhārento brāhmaṇavaṇṇaṃ,
āsadañca masaṃ jaṭaṃ.
Cammavāsī chamā seti,
jātavedaṃ namassati;
Taṃ tvaṃ gantvāna pucchassu,
so te maggaṃ pavakkhati”.
Idaṃ sutvā brahmabandhu,
cetaṃ katvā padakkhiṇaṃ;
Udaggacitto pakkāmi,
yenāsi accuto isi.
Cūḷavanavaṇṇanā.