Comments
Loading Comment Form...
Loading Comment Form...
» Yassa cakkhāyatanaṃ nirujjhati tassa sotāyatanaṃ nirujjhatīti?
Sacakkhukānaṃ asotakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati, no ca tesaṃ sotāyatanaṃ nirujjhati. Sacakkhukānaṃ sasotakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati sotāyatanañca nirujjhati.
« Yassa vā pana sotāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?
Sasotakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ sotāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sasotakānaṃ sacakkhukānaṃ cavantānaṃ tesaṃ sotāyatanañca nirujjhati cakkhāyatanañca nirujjhati.
» Yassa cakkhāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti?
Sacakkhukānaṃ aghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati. Sacakkhukānaṃ saghānakānaṃ cavantānaṃ tesaṃ cakkhāyatanañca nirujjhati ghānāyatanañca nirujjhati.
« Yassa vā pana ghānāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?
Saghānakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ ghānāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Saghānakānaṃ sacakkhukānaṃ cavantānaṃ tesaṃ ghānāyatanañca nirujjhati cakkhāyatanañca nirujjhati.
» Yassa cakkhāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti? Āmantā.
« Yassa vā pana rūpāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?
Sarūpakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati cakkhāyatanañca nirujjhati.
» Yassa cakkhāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti? Āmantā.
« Yassa vā pana manāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?
Sacittakānaṃ acakkhukānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati cakkhāyatanañca nirujjhati.
» Yassa cakkhāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti? Āmantā.
« Yassa vā pana dhammāyatanaṃ nirujjhati tassa cakkhāyatanaṃ nirujjhatīti?
Acakkhukānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ cakkhāyatanaṃ nirujjhati. Sacakkhukānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati cakkhāyatanañca nirujjhati. (Cakkhāyatanamūlakaṃ.)
» Yassa ghānāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti? Āmantā.
« Yassa vā pana rūpāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti?
Sarūpakānaṃ aghānakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati ghānāyatanañca nirujjhati.
» Yassa ghānāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti? Āmantā.
« Yassa vā pana manāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti?
Sacittakānaṃ aghānakānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati ghānāyatanañca nirujjhati.
» Yassa ghānāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti? Āmantā.
« Yassa vā pana dhammāyatanaṃ nirujjhati tassa ghānāyatanaṃ nirujjhatīti?
Aghānakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ ghānāyatanaṃ nirujjhati. Saghānakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati ghānāyatanañca nirujjhati. (Ghānāyatanamūlakaṃ.)
» Yassa rūpāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti?
Acittakānaṃ cavantānaṃ tesaṃ rūpāyatanaṃ nirujjhati, no ca tesaṃ manāyatanaṃ nirujjhati. Sarūpakānaṃ sacittakānaṃ cavantānaṃ tesaṃ rūpāyatanañca nirujjhati manāyatanañca nirujjhati.
« Yassa vā pana manāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti?
Arūpakānaṃ cavantānaṃ tesaṃ manāyatanaṃ nirujjhati, no ca tesaṃ rūpāyatanaṃ nirujjhati. Sarūpakānaṃ sacittakānaṃ cavantānaṃ tesaṃ manāyatanañca nirujjhati rūpāyatanañca nirujjhati.
» Yassa rūpāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti? Āmantā.
« Yassa vā pana dhammāyatanaṃ nirujjhati tassa rūpāyatanaṃ nirujjhatīti?
Arūpakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ rūpāyatanaṃ nirujjhati. Sarūpakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati rūpāyatanañca nirujjhati.
» Yassa manāyatanaṃ nirujjhati tassa dhammāyatanaṃ nirujjhatīti? Āmantā.
« Yassa vā pana dhammāyatanaṃ nirujjhati tassa manāyatanaṃ nirujjhatīti?
Acittakānaṃ cavantānaṃ tesaṃ dhammāyatanaṃ nirujjhati, no ca tesaṃ manāyatanaṃ nirujjhati. Sacittakānaṃ cavantānaṃ tesaṃ dhammāyatanañca nirujjhati manāyatanañca nirujjhati.