Comments
Loading Comment Form...
Loading Comment Form...
“Samaṇassa ahu cintā,
pārāpariyassa bhikkhuno;
Ekakassa nisinnassa,
pavivittassa jhāyino.
Kimānupubbaṃ puriso,
kiṃ vataṃ kiṃ samācāraṃ;
Attano kiccakārīssa,
na ca kañci viheṭhaye.
Indriyāni manussānaṃ,
hitāya ahitāya ca;
Arakkhitāni ahitāya,
rakkhitāni hitāya ca.
Indriyāneva sārakkhaṃ,
indriyāni ca gopayaṃ;
Attano kiccakārīssa,
na ca kañci viheṭhaye.
Cakkhundriyañce rūpesu,
gacchantaṃ anivārayaṃ;
Anādīnavadassāvī,
so dukkhā na hi muccati.
Sotindriyañce saddesu,
gacchantaṃ anivārayaṃ;
Anādīnavadassāvī,
so dukkhā na hi muccati.
Anissaraṇadassāvī,
gandhe ce paṭisevati;
Na so muccati dukkhamhā,
gandhesu adhimucchito.
Ambilaṃ madhuraggañca,
tittakaggamanussaraṃ;
Rasataṇhāya gadhito,
hadayaṃ nāvabujjhati.
Subhānyappaṭikūlāni,
phoṭṭhabbāni anussaraṃ;
Ratto rāgādhikaraṇaṃ,
vividhaṃ vindate dukhaṃ.
Manaṃ cetehi dhammehi,
yo na sakkoti rakkhituṃ;
Tato naṃ dukkhamanveti,
sabbehetehi pañcahi.
Pubbalohitasampuṇṇaṃ,
bahussa kuṇapassa ca;
Naravīrakataṃ vagguṃ,
samuggamiva cittitaṃ.
Kaṭukaṃ madhurassādaṃ,
piyanibandhanaṃ dukhaṃ;
Khuraṃva madhunā littaṃ,
ullihaṃ nāvabujjhati.
Itthirūpe itthisare,
phoṭṭhabbepi ca itthiyā;
Itthigandhesu sāratto,
vividhaṃ vindate dukhaṃ.
Itthisotāni sabbāni,
sandanti pañca pañcasu;
Tesamāvaraṇaṃ kātuṃ,
yo sakkoti vīriyavā.
So atthavā so dhammaṭṭho,
so dakkho so vicakkhaṇo;
Kareyya ramamānopi,
kiccaṃ dhammatthasaṃhitaṃ.
Atho sīdati saññuttaṃ,
vajje kiccaṃ niratthakaṃ;
‘Na taṃ kiccan’ti maññitvā,
appamatto vicakkhaṇo.
Yañca atthena saññuttaṃ,
yā ca dhammagatā rati;
Taṃ samādāya vattetha,
sā hi ve uttamā rati.
Uccāvacehupāyehi,
Paresamabhijigīsati;
Hantvā vadhitvā atha socayitvā,
Ālopati sāhasā yo paresaṃ.
Tacchanto āṇiyā āṇiṃ,
nihanti balavā yathā;
Indriyānindriyeheva,
nihanti kusalo tathā.
Saddhaṃ vīriyaṃ samādhiñca,
satipaññañca bhāvayaṃ;
Pañca pañcahi hantvāna,
anīgho yāti brāhmaṇo.
So atthavā so dhammaṭṭho,
katvā vākyānusāsaniṃ;
Sabbena sabbaṃ buddhassa,
so naro sukhamedhatī”ti.
… Pārāpariyo thero… .