Comments
Loading Comment Form...
Loading Comment Form...
“Obhāsayitvā pathaviṃ sadevakaṃ,
Atirocasi candimasūriyā viya;
Siriyā ca vaṇṇena yasena tejasā,
Brahmāva deve tidase sahindake.
Pucchāmi taṃ uppalamāladhārinī,
Āveḷinī kañcanasannibhattace;
Alaṅkate uttamavatthadhārinī,
Kā tvaṃ subhe devate vandase mamaṃ.
Kiṃ tvaṃ pure kammamakāsi attanā,
Manussabhūtā purimāya jātiyā;
Dānaṃ suciṇṇaṃ atha sīlasaṃyamaṃ,
Kenūpapannā sugatiṃ yasassinī;
Devate pucchitācikkha,
Kissa kammassidaṃ phalan”ti.
“Idāni bhante imameva gāmaṃ,
Piṇḍāya amhākaṃ gharaṃ upāgami;
Tato te ucchussa adāsi khaṇḍikaṃ,
Pasannacittā atulāya pītiyā.
Sassu ca pacchā anuyuñjate mamaṃ,
Kahaṃ nu ucchuṃ vadhuke avākiri;
Na chaḍḍitaṃ no pana khāditaṃ mayā,
Santassa bhikkhussa sayaṃ adāsahaṃ.
Tuyhaṃ nvidaṃ issariyaṃ atho mama,
Itissā sassu paribhāsate mamaṃ;
Pīṭhaṃ gahetvā pahāraṃ adāsi me,
Tato cutā kālakatāmhi devatā.
Tadeva kammaṃ kusalaṃ kataṃ mayā,
Sukhañca kammaṃ anubhomi attanā;
Devehi saddhiṃ paricārayāmahaṃ,
Modāmahaṃ kāmaguṇehi pañcahi.
Tadeva kammaṃ kusalaṃ kataṃ mayā,
Sukhañca kammaṃ anubhomi attanā;
Devindaguttā tidasehi rakkhitā,
Samappitā kāmaguṇehi pañcahi.
Etādisaṃ puññaphalaṃ anappakaṃ,
Mahāvipākā mama ucchudakkhiṇā;
Devehi saddhiṃ paricārayāmahaṃ,
Modāmahaṃ kāmaguṇehi pañcahi.
Etādisaṃ puññaphalaṃ anappakaṃ,
Mahājutikā mama ucchudakkhiṇā;
Devindaguttā tidasehi rakkhitā,
Sahassanettoriva nandane vane.
Tuvañca bhante anukampakaṃ viduṃ,
Upecca vandiṃ kusalañca pucchisaṃ;
Tato te ucchussa adāsi khaṇḍikaṃ,
Pasannacittā atulāya pītiyā”ti.
Ucchudāyikāvimānaṃ dutiyaṃ.