Comments
Loading Comment Form...
Loading Comment Form...
Upādinno abyākato dhammo upādinnassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.
Anupādinno abyākato dhammo anupādinnassa abyākatassa dhammassa hetupaccayena paccayo.
Anupādinno abyākato dhammo anupādinnassa abyākatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati… ekaṃ.
Upādinno abyākato dhammo upādinnassa abyākatassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. (Dve pañhā.)
Anupādinno abyākato dhammo anupādinnassa abyākatassa dhammassa purejātapaccayena paccayo… dve. (Ārammaṇapurejātaṃyeva, ghaṭanā dve, ārammaṇapurejātampi vatthupurejātampi.)
Hetuyā cattāri, ārammaṇe cattāri (upādinnamūlake dve, anupādinnamūlake dve), adhipatiyā ekaṃ, anantare samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye cattāri, purejāte cha, pacchājāte cha, āsevane ekaṃ, kamme cattāri, vipāke cattāri, āhāre nava, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte cha, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe nava. (Saṃkhittaṃ.)
Hetupaccayā naārammaṇe cattāri. (Saṃkhittaṃ.)
Nahetupaccayā ārammaṇe cattāri. (Saṃkhittaṃ.)
Mahantaradukakusalattikaṃ niṭṭhitaṃ.