Comments
Loading Comment Form...
Loading Comment Form...
“Yathācārī yathāsato satīmā,
Yatasaṅkappajjhāyi appamatto;
Ajjhattarato samāhitatto,
Eko santusito tamāhu bhikkhuṃ.
Allaṃ sukkhaṃ vā bhuñjanto,
Na bāḷhaṃ suhito siyā;
Ūnūdaro mitāhāro,
Sato bhikkhu paribbaje.
Cattāro pañca ālope,
abhutvā udakaṃ pive;
Alaṃ phāsuvihārāya,
pahitattassa bhikkhuno.
Kappiyaṃ tañce chādeti,
cīvaraṃ idamatthikaṃ;
Alaṃ phāsuvihārāya,
pahitattassa bhikkhuno.
Pallaṅkena nisinnassa,
jaṇṇuke nābhivassati;
Alaṃ phāsuvihārāya,
pahitattassa bhikkhuno.
Yo sukhaṃ dukkhato adda,
dukkhamaddakkhi sallato;
Ubhayantarena nāhosi,
kena lokasmi kiṃ siyā.
Mā me kadāci pāpiccho,
kusīto hīnavīriyo;
Appassuto anādaro,
kena lokasmi kiṃ siyā.
Bahussuto ca medhāvī,
sīlesu susamāhito;
Cetosamathamanuyutto,
api muddhani tiṭṭhatu.
Yo papañcamanuyutto,
papañcābhirato mago;
Virādhayī so nibbānaṃ,
yogakkhemaṃ anuttaraṃ.
Yo ca papañcaṃ hitvāna,
nippapañcapathe rato;
Ārādhayī so nibbānaṃ,
yogakkhemaṃ anuttaraṃ.
Gāme vā yadi vāraññe,
Ninne vā yadi vā thale;
Yattha arahanto viharanti,
Taṃ bhūmirāmaṇeyyakaṃ.
Ramaṇīyāni araññāni,
yattha na ramatī jano;
Vītarāgā ramissanti,
na te kāmagavesino.
Nidhīnaṃva pavattāraṃ,
yaṃ passe vajjadassinaṃ;
Niggayhavādiṃ medhāviṃ,
tādisaṃ paṇḍitaṃ bhaje;
Tādisaṃ bhajamānassa,
seyyo hoti na pāpiyo.
Ovadeyyānusāseyya,
asabbhā ca nivāraye;
Satañhi so piyo hoti,
asataṃ hoti appiyo.
Aññassa bhagavā buddho,
dhammaṃ desesi cakkhumā;
Dhamme desiyamānamhi,
sotamodhesimatthiko;
Taṃ me amoghaṃ savanaṃ,
vimuttomhi anāsavo.
Neva pubbenivāsāya,
napi dibbassa cakkhuno;
Cetopariyāya iddhiyā,
cutiyā upapattiyā;
Sotadhātuvisuddhiyā,
paṇidhī me na vijjati”.
“Rukkhamūlaṃva nissāya,
muṇḍo saṅghāṭipāruto;
Paññāya uttamo thero,
upatissova jhāyati.
Avitakkaṃ samāpanno,
sammāsambuddhasāvako;
Ariyena tuṇhībhāvena,
upeto hoti tāvade.
Yathāpi pabbato selo,
acalo suppatiṭṭhito;
Evaṃ mohakkhayā bhikkhu,
pabbatova na vedhati”.
“Anaṅgaṇassa posassa,
niccaṃ sucigavesino;
Vālaggamattaṃ pāpassa,
abbhamattaṃva khāyati.
Nābhinandāmi maraṇaṃ,
nābhinandāmi jīvitaṃ;
Nikkhipissaṃ imaṃ kāyaṃ,
sampajāno patissato.
Nābhinandāmi maraṇaṃ,
nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi,
nibbisaṃ bhatako yathā”.
“Ubhayena midaṃ maraṇameva,
Nāmaraṇaṃ pacchā vā pure vā;
Paṭipajjatha mā vinassatha,
Khaṇo vo mā upaccagā.
Nagaraṃ yathā paccantaṃ,
guttaṃ santarabāhiraṃ;
Evaṃ gopetha attānaṃ,
khaṇo vo mā upaccagā;
Khaṇātītā hi socanti,
nirayamhi samappitā”.
“Upasanto uparato,
mantabhāṇī anuddhato;
Dhunāti pāpake dhamme,
dumapattaṃva māluto.
Upasanto uparato,
mantabhāṇī anuddhato;
Appāsi pāpake dhamme,
dumapattaṃva māluto.
Upasanto anāyāso,
vippasanno anāvilo;
Kalyāṇasīlo medhāvī,
dukkhassantakaro siyā”.
“Na vissase ekatiyesu evaṃ,
Agārisu pabbajitesu cāpi;
Sādhūpi hutvā na asādhu honti,
Asādhu hutvā puna sādhu honti.
Kāmacchando ca byāpādo,
thinamiddhañca bhikkhuno;
Uddhaccaṃ vicikicchā ca,
pañcete cittakelisā.
Yassa sakkariyamānassa,
asakkārena cūbhayaṃ;
Samādhi na vikampati,
appamādavihārino.
Taṃ jhāyinaṃ sātatikaṃ,
sukhumadiṭṭhivipassakaṃ;
Upādānakkhayārāmaṃ,
āhu sappuriso iti.
Mahāsamuddo pathavī,
pabbato anilopi ca;
Upamāya na yujjanti,
satthu varavimuttiyā.
Cakkānuvattako thero,
mahāñāṇī samāhito;
Pathavāpaggisamāno,
na rajjati na dussati.
Paññāpāramitaṃ patto,
mahābuddhi mahāmati;
Ajaḷo jaḷasamāno,
sadā carati nibbuto.
Pariciṇṇo mayā satthā,
…pe…
bhavanetti samūhatā.
Sampādethappamādena,
esā me anusāsanī;
Handāhaṃ parinibbissaṃ,
vippamuttomhi sabbadhī”ti.
… Sāriputto thero… .